SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ वार्थत्तेणं जोगमवागणं प्रजाता॥ (१०२)" जाए ) पार्श्वः अ SRIGANGSTEACA (तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (जे से हेमंताणं) योऽसौ शीतकालस्य (दुच्चे मासे तच्चे पक्खे) द्वितीयो मासः तृतीयः पक्षः | (पोसबहुले ) पौषबहुलः ( तस्स णं पोसबहुलस्म दसमीपक्खेणं ) तस्य पौषबहुलस्य दशमीदिवसे | जन्मतदु त्सवानाम(नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु सत्सु (अट्ठमाणं राइंदिआणं) अर्धाष्टसु करणं च सू. च अहोरात्रेषु ( विइक्वंताणं) व्यतिक्रान्तेषु सत्सु (पुव्वरत्तावरत्तकालसमयंसि ). पूर्वापररात्रिसमये मध्यरात्रे १५२-४ | इत्यर्थः (विसाहाहिं नक्खत्तेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) आरोग्या वामा आरोग्यं दारकं प्रजाता॥ (१५२)॥ ( रयणिं च णं) यस्यां रजन्यां (पासे अरहा पुरिसादाणीए जाए ) पावः अर्हन् पुरुषादानीयः जातः (सा णं रयणी बहूहिं देवेहि य देवीहि य ) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाव उपिजलमा| णभूओ) यावत् भृशं आकुला इव ( कहकहगभूआ आविहुत्था ) अव्यक्तवर्णकोलाहलमयी अभवत् ।।(१५३)। (सेसं तहेव, नवरं पासाभिलावेणं भाणिअन्वं ) शेषं-जन्मोत्मवादि तथैव-पूर्ववत्, परं पा भिलापेन है | भणितव्यं (जाव तं होउ णं कुमारे पासे नामेणं) यावत् तस्मात् भवतु कुमारः पार्श्वः नाना, तत्र प्रभौ | गर्भस्थे सति शयनीयस्था माता पार्वे सर्पन्तं कृष्णसर्प ददर्श, ततः पाश्चेति नाम कृतं, क्रमेण यौवनं प्राप्तः, तञ्चैव-धात्रीभिरिन्द्रादिष्टाभिाल्यमानो जगत्पतिः । नवहस्तप्रमाणाङ्गः, क्रमादाप च यौवनम् ॥ १॥ ततः देवेहि य देवीहि यह भूआ आविहुत्थामवादि तथैव
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy