SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोध्या०७ ॥१८॥ दीक्षायै लौकान्तिका गमः . SSCRILOCALC ॥१२८॥ कुशस्थलेशप्रसेनजिन्नृपपुत्री प्रभावतीमाम्नी कनी आगृह्य पित्रा परिणायितः, अन्येधुर्गवाक्षस्थ: स्वामी एकस्यां दिशि गच्छतः पुष्पादिपूजोपकरणसहितान्नागरान्नागरीश्च निरीक्ष्य एतेक गच्छन्तीति कश्चित्पप्रच्छ, स आह-प्रभो! कुत्रचित्सन्निवेशे वास्तव्यो दरिद्रो मृतमातापितृको ब्राह्मणपुत्रः कृपया लोकैर्जीवितः कमठनामाऽऽसीत् , स च एकदा रत्नाभरणभूषितान् नागरान् वीक्ष्य अहो एतत्पागजन्मतपसः फलमिति विचिन्त्य पश्चान्यादिमहाकष्ठानुष्ठायी तपस्वी जातः, सोऽयं पुर्या बहिरागतोऽस्ति, तं पूजितुं लोका गच्छंतीति निशम्य प्रभुरपि सपरिवारस्तं द्रष्टुं ययौ, तत्र काष्ठान्तर्दह्यमानं महासर्प ज्ञानेन विज्ञाय करुणासमुद्रो भगवानाह| "अहो मूढ ! तपस्विन् ! किं दयां विना वृथा कष्टं करोषि, यतः-कृपानदीमहातीरे, सर्वे धर्मास्तृणाकुराः। | तस्यां शोषमुपेतायो, कियन्नन्दन्ति ते चिरम् ।। १॥" इत्याकर्ण्य क्रुद्धः कमठोऽवोचत्-राजपुत्रा हि गजाश्वादिक्रीडां कत्तु जानन्ति, धर्म तु वयं तपोधना एव जानीमः, ततः स्वामिनाऽग्निकुण्डात् ज्वलत्काष्ठं आकृष्य कुठारेण द्विधा कारयित्वा च तापव्याकुलः सो निष्कासितः, स च भगवनियुक्त पुरुषमुखान्नमस्कारान् | प्रत्याख्यान च निशम्य तत्क्षणं विपद्य धरणेन्द्रो जातः, अहो ज्ञानीति जनैः स्तूयमानः स्वामी स्वगृहं ययौ, | कमठोऽपि तपस्तप्त्वा मेघकुमारेषु मेघमाली जातः ।। (१५४ )।1. (पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (दक्खे दक्खप्पइन्ने ) दक्षः दक्षप्रतिज्ञः (पडिरूवे अल्लीणे भद्दए विणीए) रूपवान गुणरालिङ्गितः भद्रकः विनयवान् (तीसं वासाइं अगारवासमज्झे C ASS
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy