SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ वसित्ता) त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा (पुणरवि लोयंतिएहिं ) पुनरपि लोकान्तिकाः (जिअकप्पिएहिं देवेहिं )जीतकल्पिकाः देवाः (ताहिं इटाहिं जाव एवं वयासी) ताभिः इष्टाभिर्वाग्भिः यावत् एवं है देवोक्ताशी अवादिषुः ॥ (१५५)॥ दीक्षाचर है (जय जय नंदा! जय जय भद्दा ! जाब जयजयसई पउंजंति ) जय जयवान् भव, हे समृद्धिमन् ! जय जय-दा वान् भव हे कल्याणवन् ! यावत् जयजयशब्दं प्रयुञ्जन्ति ॥ (१५६)॥ ४ा (पुन्विपि णं पासस्स अरहओ पुरिसादाणीयस्स ) पूर्व अपि पार्श्वस्य अर्हतः पुरुषादानीयस्य (माणुस्स-18. गाओ.) मनुष्ययोग्यात् ( गिहत्थधम्माओ ) गृहस्थधर्मात् ( अणुत्तरे आहोइए) अनुपमं उपयोगात्मकं अवविज्ञानमभूत् (तं चेव मव्वं जाव दाणं दाइयाणं परिभाइत्ता) तदेव सर्व पूर्वोक्तं वाच्यं यावत् धनं गोत्रिणो विभन्य दत्त्वा (जे से हेमंताणं ) योऽसौ शीतकालस्य (दुच्चे मासे तच्चे पक्खे ) द्वितीयो मासः तृतीयः पक्षः (पोसबहुले) पौषस्य कृष्णपक्षः (तस्स णं पोषबहुलस्स इक्कारसीदिवसेणे) तस्य पौषबहुलस्य एकादशी. | दिवसे ( पुव्वण्हकालसमयंसि) पूर्वाह्नकालसमये-प्रथमप्रहरे (विसालाए सिबिआए) विशालया नाम शिविकया (सदेवमणुआसुराए ) देवमनुष्यामुरसहितया ( परिसाए समणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानमार्गः (तं चेव सव्वं नवरं ) सर्व तदेव पूर्वोक्तं वाच्यं, अयं विशेषः-(वाणारसिं नगरि मज्झमझेणं निग्गच्छह ) वाणारस्या नगर्या मध्यभागेन निर्गच्छति (निग्गच्छित्ता ) निर्गत्य (जेणेव आसमपए उज्जाणे) AKASHANTICLAIKARANASHNEE
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy