SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ पणएण) अध्मेनात मति ( पुग मुण्डो भूत्वा गायत्रैव आश्रमपदनामकं उद्यान (जेणेव असोगवरपायवे ) यत्रैव अशोकनामा वृक्षः ( तेणेव उबागच्छद) कल्प.सुबो- | तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (असोगबरपायवस्स अहे) अशोकवृक्षस्य अधस्तात् (सीयं उपसर्गसव्या०७ ठावेइ) शिबिकां स्थापयति (ठावित्ता)संस्थाप्य (सीयाओ पच्चोरुहइ) शिबिकातः प्रत्यवतरति (पचो- इनस १५८ ॥१२९॥ रुहित्ता ) प्रत्यवतीर्य ( सयमेव आभरणमल्लालंकारं ओमुअइ ) स्वयमेव आभरणमालयालङ्कारान् अवमुञ्चति ॥१२९॥ (ओमुइत्ता) अवमुच्य (सयमेव पंचमुट्ठियं लोअं करेइ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) लोचं कृत्वा (अट्ठमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन-जलरहितेन (विसाहाहिं नक्षत्तर्ण जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( एगं देवदृसमादाय) एक देवदृष्यं गृहीत्वा (तिहिं पुरिससरहिं साई मुंडे भवित्ता) त्रिभिः पुरुषशतैः सार्द्ध मुण्डो भूत्वा ( अगाराओ अणगारियं |पब्वइए) गृहान्निष्क्रम्य साधुतां प्रतिपन्नः ॥ (१५७)॥ (पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः ( तेसीइं राइंदियाइं ) त्र्यशीतिं रात्रिदिवसान् यावत् ( निच्चं बोसहकाए चियत्तदेहे ) नित्यं व्युत्सृष्टकायः त्यक्तदेहः (जे केइ उवसग्गा उप्पज्जंति ) ये केचन उपसर्गाः उत्पश्चन्ते (तंजहा) तद्यथा (दिव्वा वा माणुसा वा तिरिक्वजोणिआ वा) देवकृताः मनुष्यकृताः तिर्यक्कृता वा (अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्मं महइ) अनुलोमा वा में प्रतिलोमा वा तान् उत्पन्नान् सम्यक सहते ( तितिक्खइ खमइ अहियासेइ ) तितिक्षते क्षमते अध्यासयति, SONAGACHAKKAKAR
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy