________________
श्रीऋषभदे
(तओऽवि परं एगा सागरोवमकोडाकोडी) ततः परं एका सागरोपमकोटाकोटी,कीहशी?-(तिवास अद्धनवममा साहियत्ति) त्रिवर्षसाष्टिमासाधिकै :(बायालीसवाससहस्सेहिं ऊणिया विइक्वंता) द्विचत्वारिंशद्वर्षाणां सइौः जना व्यतिक्रान्ता (एयंमि समए समणे भगवं महावीरे परिनिव्वुडे ) एतस्मिन् समये श्रमणो भगवान् महावीरो निर्वृतः (तओऽवि परं नव वाससया विक्ता) ततोऽपि परं नव वर्षशतानि व्यतिक्रान्तानि ( दसमस्स य वाससयस) दशमस्य च वर्षशतस्य ( अयं असीइमे संचच्छरे काले गच्छइ ) अयं अशीतितमः | संवत्सरः कालो गच्छति ॥ ( २२८)॥ इति श्रीऋषभदेवचरित्रं समाप्तम् ॥ .
कालान्तरमसू. २२८
EKASARKARISPEAKSHARAN
CREC+CCCCCCCCEARCH
PEEEEEEEEEEEEEES
। इति जगद्गुरुश्रीहीरविजयमूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणि2) विरचितायां कल्पसूचोधिकायां सप्तमः क्षणः समाप्तः। समाप्तं च जिनचरितरूपप्रथमवाच्यव्याख्यानं इति ।
ग्रन्थानम् (१०२५ ) सप्तानामपि व्याख्यानानां ग्रन्थाग्रम् (५२५७)। = = = = = =
=
= = = =