SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सत्य.सलो ॥१९॥ | कल्पाराम नफलं उपसंहारो वी. रोक्तता म.६३६४ ॥१९३॥ BHUS SARKASHAK | सन्तः कदाचिन्मूछेयुः प्रपतेयुर्वा (तमेव दिसं वा अणुदिसं वा समणा भगवंतो पडिजागरंति ) ततः तस्यामेव दिशि अनुदिशि वा उपाश्रयस्थाः श्रमणाः भगवन्तः मारां कुर्वन्ति-गवेषयन्ति, अकथयित्वा गतांस्तु कुत्र गवेषयन्ति .? ॥ (६१)॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (कप्पइ निग्गं| थाण वा निग्गंथीण वा ) कल्पते साधूनां साध्वीनां च (जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्सए) वर्षाकल्पौषधवैद्यार्थ ग्लानसाराकरणार्थ वा यावच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्तितुं कल्पते, न तु तत्र स्थातुं कल्पते, स्वस्थान प्राप्तुमक्षमश्चेत्तदा ( अंतरावि से कप्पइ वत्थए, नो से कप्पइ तं रयणि तत्थेव उवायणा| वित्तए ) तस्यान्तराऽपि वस्तु कल्पते, न पुनस्तत्रैव, एवं हि वीर्याचाराराधनं स्यादिति, यत्र दिने वर्षाकल्पादि | लब्धं तद्दिनरात्रि तत्रैव तस्य नातिक्रमयितुं कल्पते, कार्ये जाते सद्य एव बहिर्निर्गत्य तिष्ठेदिति भावः ॥(६२)। ( इच्चेयं संबच्छरिअं थेरकप्पं ) इतिरुपप्रदर्शने तं-पूर्वोपदर्शितं सांवत्सरिक-वर्षारात्रिकं स्थविरकल्पं (अहामुत्तं ) यथा सूत्रे भणितं तथा, न तु सूत्रविरुद्धं (अहाकप्पं ) यथा अत्रोक्तं तथा करणे कल्पोऽन्यथा | त्वकल्प इति यथाकल्पं, एतत्कुर्वतश्च ( अहामग्गं) ज्ञानादित्रय लक्षणो मार्ग इति यथामार्ग ( अहातचं ) अत एव यथातथ्य सत्यमित्यर्थः (सम्म) सम्यग्-यथावस्थितं (कारण) उपलक्षणत्वात्कायवाझानसैः (फासित्ता) स्पृष्ट्वा-आसेव्य ( पालित्ता) पालयित्वा-अतिचारेभ्यो रक्षयित्वा (सोभित्ता) शोभित्वा विधिवत्करणेन (तीरित्ता) तीरयित्वा-यावज्जीवं आराध्य (किट्टित्ता ) कीर्तयित्वा-अन्येभ्य उपदिश्य (आराहित्ता) SA-CAKAKAR -*
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy