SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ | वसतिवि| धिः पूछा गमनं म. ६०-६२ गिण्हित्तए) कल्पते साधूनां साध्वीनां च त्रीन् उपाश्रयान् ग्रहीतुं (तंजहा ) तद्यथा ( वेउब्विया पडिलेहा) जन्तुसंसक्त्यादिभयात् तत्र-त्रिषु उपाश्रयेषु द्वौ पुनः पुनः प्रतिलेख्यौ, द्रष्टव्यौ इति भावः (साइजिया पमजणा) साइन्जिधातुरास्वादने, ततः उपभुज्यमानो य उपाश्रयस्तत्सम्बन्धिनी प्रमार्जना कार्या, यतो यस्मिन्नुपाश्रये साधवस्तिष्ठन्ति तं प्रातः प्रमार्जयन्ति पुनर्भिक्षां गतेषु साधुषु पुनस्तृतीयप्रहरान्ते चेति वारत्रयं | ऋतुबद्धे च वारद्वयं, असंसक्तेऽयं विधिः, संसक्ते च पुनः पुनः प्रमार्जयन्ति, शेषोपाश्रयद्वयं तु प्रतिदिनं दृशा पश्यन्ति, कोऽपि तत्र ममत्वं मा कार्षीदिति, तृतीयदिने च पादप्रोञ्छनेन प्रमार्जयन्तीति, अत उक्तं 'वेउब्बिया पडिलेह'त्ति ॥ (६०)। (वासावासं पज्जोसवियाण ) चर्तमासकं स्थितानां (निग्गंधाण वा निग्गंथीण वा) साधूनां साध्वीनां च ( कप्पइ अन्नयरिं दिसि वा अणुदिसि वा अवगिज्झिय भत्तं वा पाणं वा गवेसित्तए ) कल्पते अन्यतरां | दिश-पूर्वादिकां अनुदिशं-आग्नेय्यादिकां विदिशं अवगृह्य-उद्दिश्य अहममुकां दिश अनुदिशं वा यास्यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं (से किमाहु भंते !) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-(उस्सण्णं समणा भगवंतो वासासु तवसंपउत्ता भवंति ) 'उस्सन्न'न्ति प्रायः श्रमणा भगवन्तो वर्षासु तपासम्प्रयुक्ताः-प्रायश्चित्तवहनार्थ संयमार्थ लिग्धकाले मोहजयार्थ वा षष्ठादितपश्चारिणो भवन्ति (तवस्सी दुम्बले किलंतेमुच्छिज्ज वा पवडिज वा) ते च तपस्विनो दुर्बलास्तपसैव कृशाङ्गाश्च अत एव वान्ताः SANCHAR
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy