SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ वा कल्पते, न तु द्वितीयवारं, परं (णन्नत्थ) णकारो वाक्यादौ अलङ्कारार्थः, अन्यत्र आचार्यादिवैयावृ. कल्प-सुबो. |यकरेभ्यः, तान् वर्जयित्वेत्यर्थः, ते तु यदि एकवारं भुक्तेन वैयावृत्त्यं कत्तुं न शक्नुवन्ति तदा द्विरपि भुञ्जते, गोचरचर्याव्या.९८ तपसो हि वैयावृत्त्यं गरीय इति, (आयरियवेयावच्चेण वा) आचार्यवैयावृत्त्यकरान् वा ( उवज्झायवेयावच्चेण वा) वेलानियमः उपाध्यायवैधावृत्त्यकरान् वा (तवस्सिवेयावच्चेण वा) तपस्विवैयावृत्त्यकरान् वा (गिलाणयावच्चेण वा) स.२०-२४ ॥२७८॥ | ग्लानवैयावृत्त्यकरान् वा (खुडुएण वा खुड्डिआए वा अव्वंजणजायएण वा) यावत् व्यञ्जनानि-बस्तिकूर्चहै कक्षादिरोमाणि न जातानि तावत् क्षुल्लकक्षुल्लिकयोरपि द्विभुञ्जानयोन दोषः, यद्वा वैयावृत्त्यमस्यास्तीति वैयावृत्त्यो वैयावृत्त्यकर इत्यर्थः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्यो, एवं उपाध्यायादिष्वपि, ततश्च आचार्य उपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणां च द्विभॊजनेऽपि न दोष इत्यर्थो जातः ॥ (२०)॥ ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे ) |एकान्तरोपवासिनः साधोरयमेतावान् विशेषो (जं से पाओ निक्खम्म ) यत् स प्रातनिष्क्रम्य गोचरचर्यार्थ | (पुवामेव वियडगं भुच्चा) प्रथममेव विकट-प्रासुकाहारं भुक्त्वा (पिञ्चा) तक्रादिकं पीत्वा (पडिग्गहगं संलिहिय संपमन्जिय ) पात्रं संलिख्य-निर्लेपीकृत्य सम्प्रमृज्य-प्रक्षाल्य (से य संथरिजा कप्पड़ से तद्दिवसं तेणेव भत्तटेणं पज्जोसवित्तए) स यदि मंस्तरेत्-निर्वहेत् तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं-स्थातुं (से य नो संथरिजा) अथ यदि न संस्तरेत् स्तोकत्वात् ( एवं से कप्पड दुचंपि गाहावइकुलं भत्ताए वा पाणाए 54NECHECSCAR
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy