________________
कल्प-सुबो
पा.८
विस्तृतवाचना ॥१६॥
EPROS -ACCIECENCE%
माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य (इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था) एते द्वादश स्थविराः शिष्या यथापत्याः प्रसिद्धा अभवन् (तंजहा)-तद्यथा (नंदणभहु१ वनंदणभद्दे २ तह तीसभ६३ जसभद्दे ४ । थेरे य सुमणभद्दे ५ मणिभद्दे ६ पुण्णभद्दे ७ य ॥१॥) नन्दनभद्रः १ उपनन्दभद्रः रतिष्यभद्रः ३ यशोभद्रः ४ सुमनोभद्रः ५ मणिभद्रः ६ पूर्णभद्रः ७ (थेरे अ थूलभद्दे ८ उज्जुई ९ जंबुनामधिजे १० य । थेरे अ दीहभद्दे :१ थेरे तह पंडुभद्दे १२ य ॥२॥) स्थविरः | स्थूलभद्रः ८ ऋजुमतिः ९ जम्बूनामधेयः १० स्थविरः दीर्घभद्रः ११ स्थविरः पाण्डुभद्रः १२॥ | (थेरस्स णं अज्जसंभूइविजयस्स माढरसगुत्तस्स) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य (इमा.
ओ सत्त अंतेवासिणीओ अहावच्चाओ अभिन्नायाओ हुत्था) एता सप्तः अन्तेवासिन्यः यथापत्याः प्रसिद्धा अभवन् (तंजहा) तद्यथा (जक्खा य १ जक्खदिन्ना २ भूआ ३ तह चेव भूअदिन्ना य ४ । सेणा ५ वेणा ६ रेणा ७ भइणीओ थूलभद्दस्स ॥१॥) सुगमा, थेरस्स ण अज्जथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंते. वासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अजमहागिरी एलावच्चसगुत्ते थेरे अजमहत्थी वासिहसगुत्ते, थेरस्स णं अजमहागिरिस्स एलावचसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहाथेरे उत्तरे थेरे बलिस्सहे थेरे धणड्डे थेरे सिरिड्ले थेरे कोडिन्ने थेरे नागे थेरे नागमित्ते थेरे छडुलए रोहगुत्ते | कोसियगुत्ते णं, 'छलए रोहगुत्तेत्ति द्रव्य १ गुण कर्म ३ सामान्य ४ विशेष ५ समवायाख्य ६ षट्पदार्थ
BIKASCII-CHAS
HMIRICA