________________
त्रैराशिक वृत्तान्त
प्ररूपकत्वात् षद्, उलूकगोत्रोत्पन्नत्वेनोलूका, ततः कर्मधारये षडुलूका, प्राकृतत्वात् 'छडुलूए'त्ति, अत एव सूत्रे 'कोसिअगुत्ते' इत्युक्तं, उलूककौशिकयोरेकार्थत्वात् , थेरिहितो छडुलूएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो, तत्थ णं तेरासिया निग्गया, 'तेरासिय'त्ति त्रैराशिका:-जीवाजीवनोजीवाख्यराशियप्ररूपिणस्तच्छिष्यप्रशिष्याः, तदुत्पत्तिस्त्वे-श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे ५४४ वर्षे अन्तरञ्जिकायां पुर्या भूतगृहव्यन्तरचैत्यस्थश्रीगुप्ताचार्यवन्दनार्थ ग्रामान्तरादागच्छन् रोहगुप्तस्तच्छिष्यः प्रवादिप्रदापितपटहध्व
निमाकर्ण्य तं पटहं स्पृष्ट्वाऽऽचार्यस्य तन्निवेद्य वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिदका ७ मिधपरिव्राजकविद्योपघातिका मयूरी १ नकुली २ बिलाड़ी ३ व्याघी ४ सिंही ५ उलूकी ६ श्येनी ७-|
संज्ञाः सप्त विद्याः अशेषोपद्रशमकं रजोहरणं च गुरुभ्यः प्राप्य बलश्रीनाम्नो राज्ञः सभायामागत्य पोशालाभिधेन परिव्राजकेन सह वादे प्रारब्धे तेन जीवाजीवसुखदुःखादिरूपे राशिद्वये स्थापिते-देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरात्रेलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः । त्रैगुण्यं पुरुषत्रयी त्रयमथो सन्ध्यादि कालत्रयं, सन्ध्यानां त्रितयं वचस्त्रयमथाप्यास्त्रयः संस्मृताः ॥ १॥ इत्यादि वदन् जीवाजी. वनोजीवेत्यादिराशियं व्यवस्थापितवान् , ततश्च तद्विद्यासु स्वविद्याभिर्जितासु तत्प्रयुक्तां रासभीवियां रजोहरणेन विजित्य महोत्सवपूर्वक आगत्य सर्व वृत्तान्तं गुरुभ्यो व्यज्ञपयत् , ततो गुरुभिरूचे-वत्स! वरं चक्रे, परं जीवाजीवनोजीवेति राशित्रयस्थापनमुत्सूत्रमिति तत्र गत्वा ददस्व मिथ्यादुष्कृतं, ततः कथं तथा
CACHEARCH
3