SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ECOR-C+ HECC विधपर्षदि स्वयं प्रज्ञाप्य अप्रमाणयामीति जाताहकारेण तेन तथा न चक्रे, ततो गुरुभिः षण्मासी यावद्राज| सभायां वादमासूत्र्य प्रान्ते कुत्रिकापणानोजीवयाचने तस्याप्राप्तौ चतुश्चत्वारिंशेन पृच्छाशतेन (१४४ ) निलों त्रैराशिक ठितः,कथमपि स्वाग्रहमत्यजन् गुरुभिः क्रुधा खेलमात्रभस्मप्रक्षेपेण शिरोगुण्डनपूर्वकं स सङ्घबाह्यश्चक्रे,ततः षष्ठो है वृतान्ता मा०1निहवस्त्रैराशिकः क्रमेण वैशेषिकदर्शनं प्रकटितवानिति । यत्तु सूत्रे रोहगुप्त आर्यमहागिरिशिष्यः प्रोक्तः, उत्त || ॥१६६॥ राध्ययनवृत्तिस्थानाङ्गवृत्त्यादौ तु श्रीगुमाचार्यशिष्यः प्रोक्तस्ततोऽस्माभिरपि तथैव लिखित, तत्त्वं पुनर्बहुश्रुता वि दन्ति॥थेरेहिंतोणं उत्तरबलिसहेहिंतोतत्थ णं उत्तरबलिस्सहे नामंगणे निग्गए, तस्स णं इमाओचत्तारि साहाओ एवमाहिजंति,तंजहा-कोसंविया सुत्तिवत्तिया कोडंबाणी चंदनागरी, थेरस्सण अजसुहथिस्स वासिट्ठसगुत्तस्स 18| इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था-तंजहा-(थेरे अ अज्जरोहण १ भद्दजसे २ मेह गणिय ३] कामिड्डी ४ । सुट्टिय ५ सुप्पडिबुद्धे ६ रक्खिय ७ तह रोहगुत्ते ८ अ ॥ १॥ इसिगुत्ते ९ सिरिगुत्ते १० गणी अ बंभे ११ गणी य तह सोमे १२ । दस दो अगणहरा खलु एए सीसा सुहत्थिस्स ॥२॥ आर्यरोहणः १ भद्रयशाः २ मेघः ३ कार्द्धिः ४ सुस्थितः ५ सुप्रतिबुद्धः ६ रक्षितः ७ रोहगुप्तः ८ ऋषिगुप्तः ९ श्रीगुप्तः १. ब्रह्मा ११ सोमः १२ इति द्वादश गणधारिणः सुहस्तिशिष्याः॥ थेरेहिंतो णं अजरोहणेहिंतो कासवगुत्तेहिंतो तत्थ ण उद्देहगणे नाम गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निगयाओ छच्च कुलाइं एबमाहिज्जंति, से किं तं साहाओ?, |साहाओ एवमाहिज्जंति, तंजहा-उदंबरिजिया मासपूरिआ मइपत्तिया पुन्नपत्तिया, से तं साहाओ।से किं तं C453 + + +
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy