________________
*नागभूता
दीनि कुलानि चारणाद्या गणा:
READHIKARACCIDISHA
कुलाई ? कुलाई एवमाहिज्नति, तंजहा-पढमं च नागभूयं बिइयं पुण सोमभूइयं होई । अह उल्लगच्छ तइअं चउत्थयं हत्थलिज्ज तु ॥ १ ॥ पंचमगं नंदिजं छ8 पुण पारिहासयं होइ । उद्देहगणस्सेए छच्च कुला हुति नायव्वा ॥२॥थेरेहितो णं सिरिगुत्तेहितो हारियायसगुत्तेहिंतोइत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ सत्त य कुलाई एवमाहिज्जंति, से किं तं साहाओ ?, साहाओ एवमाहिज्जंति तंजहाहारियमालागारी संकासीआ गवेधुया वजनागरी, से तं माहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति तंजहा-पढमित्थ वत्थलिज बीयं पुण पीइधम्मिश्र होइ । तइअं पुण हालिज्जं चउत्थयं पूसमित्तिजं ॥१॥ पंचमग मालिज्जं छ8 पुण अजवेडयं होइ । मत्तमयं कण्हसह.मत्त कुला चारणगणस्स ॥२॥ थेरेहिंतो गं भद्दजसेहिंतो भारदायगुत्तेहिंतो इत्थ णं उडवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाइं एवमाहिज्जति, से किं तं साहाओ!, साहाओ एवमाहिजति, तंजहा-चंपिजिया भद्दिजिया काकंदिया मेहलिज्जिया, से तं साहाओ, से किं तं कुलाई?, २ एवमाहिजंति, तंजहा-भद्दजसियं तह भद्दगुत्तियं तइयं च होइ जसभई । एयाई उडुवाडियगणस्स तिन्नेव य कुलाई ॥१॥ थेरेहिंतो णं कामिडीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए,तस्स णं इमाओ चत्तारि माहाओ चत्तारि कुलाई एवमाहिज्जति, से किं तं साहाओ, सा० तंजहा-सावत्थिया रज्जुपालिआ अंतरिजिया खेमलिज्जिया, से तं साहाओ, से किं तं कुलाई १, कुलाई एवमाहिति, तंजहा-गणियं मेहिय कामिड्डिअं च तह होइ
HAAR