________________
CA
करप-सुलो
ध्या.८ ॥१६७॥
श्रीप्रिया न्यररि वृत्तम् ॥१६॥
R
E+
MARKSASAR+
CHAR
| इंदपुरगं च । एयाई वेसवाडियगणस्स चत्तारि उ कुलाई ॥१॥ थेरेहिंतो णं इसिगुत्तेहिंतो वासिहसगुत्त| हिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्म णं इमाओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिज्जति,
से किं तं साहाओ?, साहाओ एवमाहिजेति, तंजहा-कासविज्जिया गोयमिज्जिया वासिट्ठिया सोरहिया, | से तं साहाओ, से किं तं कुलाई १, कुलाई एवमाहिज्जंति, तंजहा-इसिगुत्तियत्य पढमं बीयं इसिदत्तिअं | मुणेयव्वं । तइयं च अभिजयंत तिन्नि कुला माणवगणस्स ॥१॥ थेरेहिंतो सुट्ठियसुप्पडिबुद्धेहितो कोडियकाकंदाहिंतो वग्यावच्चमगुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जंति, से किं तं साहाओ?, माहाओ एवमेहिज्जति, तंजहा| उच्चानागरि विजाहरी य वइरी य मज्झिमिल्ला य । कोडियगणस्स एया हवंति चत्तारि साहाओ ॥१॥ सेत्तं साहाओ, से किं तं कुलाई ?, कुलाई एकमाहिअंति, तंजहा-पढमित्थ बंभलिज्ज विइयं नामेण वत्थलिज्जं तु । तइयं पुण वाणिज्जं चउत्थयं पण्हवाहगयं ॥१॥ थेराणं सुढियसुप्पडिबुद्धाण कोडियकाकंदयाणं वग्घावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अजइंददिन्ने पियगंथे ।
'पिअगंथेति एकदा त्रिशतजिनभवनचतुःशतलौकिकप्रासादाष्टादशशतविप्रगृहषट्त्रिंशच्छतवणिग्गेह | नवशतारामसप्तशतवापीद्विशतकूपसप्तशतसभागारविराजमाने अजमेरुनिकटवर्तिनि सुभटपालराजसम्बन्धिनि हर्षपुरे श्रीप्रियग्रन्थसूरयोऽभ्येयुः, तत्र चान्यदा द्विजैर्यागे छागो हन्तुमारेभे, तैः श्राद्धकरार्पितवासक्षेपे
+
+GAR
+5