________________
श्रीप्रिया न्थसरि
SAGARSHAHARA
अम्बिकाधिष्ठितः स छागो नभसि भूत्वा बभाण-हनिष्यथ नु मां हुत्यै, बन्नोताऽऽयात मा हत । युष्मद्वन्निर्दयः स्यां चेत्, तदा हन्मि क्षणेन वः॥१॥ यत्कृतं रक्षासां द्रङ्गे, कुपितेन हनूमता । तत्करोम्येव वः स्वस्थः, कृपा चेन्नान्तरा भवेत् ॥२॥ यावन्ति रोमकूपानि, पशुगात्रेषु भारत !। तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥ ६ ॥ यो दद्यात् काश्चनं मेलं, कृत्लां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर! ॥४॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥ ५ ॥ इत्यादि, कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽरम्यहम् । ममैनं वाहनं कस्माज्जिघांसथ पशुं वृथा ? ॥६॥ इहास्ति श्रीप्रिय. ग्रन्थः, सूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धर्म, समाचरत शुद्धितः॥७॥ यथा चक्री नरेन्द्राणां, धानुकाणां धनञ्जयः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ ८॥ ततस्ते तथा कृतवन्त इति । थेरे विज्जाहरगोवाले कासवगुत्त णं थेरे इमिदत्ते थेरे अरिहदत्ते । थेरेहिंतो पियगंथेहितो एत्थ ण मज्झिमा साहा निग्गया,थेरेहिंतोणं विज्जाहरगोवालहितो कासवगुत्तेहिंतो एत्थ णं विज्जाहरी साहा निग्गया,थेरस्सणं अज्जइंददिन्नस्स कास्सदगुत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयमसगुत्ते,थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुस्था, तंजहा-थेरे अज्जसंतिसेणिए माढरसगुत्ते,थेरे अज्जसीहगिरी जाइस्सरे कोसियगुत्ते, थेरेहितो णं अज्जसंतिसेणिएहिंतो माढरसगुत्तहिंतो एस्थ णं उच्चनागरी साहा निग्गया, थेरस्स णं अजसंतिसेणियस्म माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था,