SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्रीप्रिया न्थसरि SAGARSHAHARA अम्बिकाधिष्ठितः स छागो नभसि भूत्वा बभाण-हनिष्यथ नु मां हुत्यै, बन्नोताऽऽयात मा हत । युष्मद्वन्निर्दयः स्यां चेत्, तदा हन्मि क्षणेन वः॥१॥ यत्कृतं रक्षासां द्रङ्गे, कुपितेन हनूमता । तत्करोम्येव वः स्वस्थः, कृपा चेन्नान्तरा भवेत् ॥२॥ यावन्ति रोमकूपानि, पशुगात्रेषु भारत !। तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥ ६ ॥ यो दद्यात् काश्चनं मेलं, कृत्लां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर! ॥४॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥ ५ ॥ इत्यादि, कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽरम्यहम् । ममैनं वाहनं कस्माज्जिघांसथ पशुं वृथा ? ॥६॥ इहास्ति श्रीप्रिय. ग्रन्थः, सूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धर्म, समाचरत शुद्धितः॥७॥ यथा चक्री नरेन्द्राणां, धानुकाणां धनञ्जयः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ ८॥ ततस्ते तथा कृतवन्त इति । थेरे विज्जाहरगोवाले कासवगुत्त णं थेरे इमिदत्ते थेरे अरिहदत्ते । थेरेहिंतो पियगंथेहितो एत्थ ण मज्झिमा साहा निग्गया,थेरेहिंतोणं विज्जाहरगोवालहितो कासवगुत्तेहिंतो एत्थ णं विज्जाहरी साहा निग्गया,थेरस्सणं अज्जइंददिन्नस्स कास्सदगुत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयमसगुत्ते,थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुस्था, तंजहा-थेरे अज्जसंतिसेणिए माढरसगुत्ते,थेरे अज्जसीहगिरी जाइस्सरे कोसियगुत्ते, थेरेहितो णं अज्जसंतिसेणिएहिंतो माढरसगुत्तहिंतो एस्थ णं उच्चनागरी साहा निग्गया, थेरस्स णं अजसंतिसेणियस्म माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था,
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy