________________
C
A
TEGOROSAGASCIENCREACTe%%
रहस्य-एकन्तं तन्न भजते इति अरहस्यभागी, जघन्यतोऽपि कोटीसुरसेव्यत्वात् (तं तं कालं मणवयणकाय जोगे)तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथार्ह (वट्टमाणाणं) वर्तमानानां (सब्बलोए सव्वजीवाणं) सर्वलोके सर्वजीवानां (सबभावे जाणमाणे पासमाणे विहरइ ) सर्वभावान्-पर्यायान् जानन् पश्यंश्च विह| रति, ' सव्वजीवाणं' इत्यत्र अकारप्रश्लेषात् सर्वाजीवानां-धर्मास्तिकायादीनामपि सर्वपर्यायान् जानन 8 F पश्यंश्च विहरतीति व्याख्येयम् ॥ (१२१)॥
इतश्च तस्मिन्नवसरे मिलितेषु सुरासुरेषु स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्त्वाप्रभुः अपापापुर्यां महासेनवने जगाम, तत्र च यज्ञं कारयतः सोमिलविप्रस्य गृहे वहयो ब्राह्मणाः मिलिताः सन्ति, तेषु च इन्द्रभूति १अग्निभूति २ वायुभूति ३ नामानस्त्रयः सहोदराश्चतुर्दश विद्याविशारदाः क्रमेण जीव १ कर्म २ तज्जीवतच्छरीर ३ सन्देहवन्तः पञ्चशतपरिवाराः सन्ति, एवं व्यक्तः ४ सुधर्मा ५ चेति द्वौ द्विजौ तावत्परिवारौ तथैव विद्वांसो क्रमात् पञ्च भूतानि सन्ति न वेति ४ यो यादृशः स तादृशः ५ इति च सन्देहवन्तौ, ताशौ एव च मण्डित ६ मौर्यपुत्र ७ नामानौ बान्धवो सार्वत्रिशतपरिवारौ क्रमात् बन्ध ६ देव-18 ७ विषयकसन्देहवन्तौ, तथा अकम्पितो ८ ऽचलनाता ९ मेतार्यः १. प्रभास ११ श्चेति चत्वारो द्विजाः प्रत्येक त्रिशतपरिवाराः क्रमेण नैरयिक ८ पुण्य ९ परलोक १० मोक्ष ११ सन्देहभाजस्तनागताः सन्ति,
। ।