________________
कल्प. सुबो
व्या०६
॥११२॥
१
२
३ ४
५ ६
८
३००
५०० ५००
५०० ५००
३५० ३५० ३०० ३०० ३००
१० ११ नाम इन्द्रभूतिः अभिभूतिः वायुभूतिः व्यक्तः सुधर्मा मण्डितः मौर्यपुत्रः अकम्पितः अचलभ्राता मेतार्यः प्रभासः परिवार ५०० शङ्का जीवः कर्म तञ्जीव० भूतानि योयादृशः बन्धः देवः नारकाः पुण्यं परलोकः मोक्षः ते चैकादशापि द्विजा एककसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति एवं एते तत्परिवारभूताश्च चतुश्चत्वारिंशच्छतानि द्विजाः अन्येऽपि उपाध्याय - शङ्कर ईश्वर शिवाजी जानी- गङ्गाधर महीधर भूधर लक्ष्मीधर पिण्ड्या - विष्णु मुकुन्द गोविन्द पुरुषोत्तम नारायण दुवेश्रीपति उमापति विद्यापति गणपति जयदेव, व्यास - महादेव शिवदेव मूलदेव सुखदेव गङ्गापति गौरीपति त्रिवाडी - श्रीकण्ठ नीलकण्ठ हरिहर रामजी - बालकृष्ण यदुराम राम रामाचार्य राउल - मधुसूदन नरसिंह कमलाकर सोमेश्वर हरिशङ्कर त्रिकम जोसी-पूनो रामजी शिवराम देवराम गोविन्दराम रघुराम उदराम इत्यादयो मिलिताः मन्ति । अत्रान्तरे च भगवन्नमस्यार्थ आगच्छतः सुरासुरान् विलोक्य ते चिन्तयन्ति - अहो ! यज्ञस्य महिमा ! यदेते सुराः साक्षात्ममागताः, अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजा विषेदुः, ततोऽमी सर्वज्ञं वन्दितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान् - अहो ! मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं स्वं ख्यापयति, दुःश्रवं एतत्कर्णकटु कथं नाम श्रूयते ?, किञ्च - कदाचित्
و
गणधराः तत्संशया
दि यज्ञे द्विजमेलापकः ॥ ११२ ॥