________________
RRORICALCCAREERICESS
(ग्वत्तियकुलेसु वा) क्षत्रियकुलेषु वा (हरिवंसकुलेसु धा) हरिवंशकुलेषु वा (अन्नयरेसु वा ) अन्यतरेषु वा | (तहपगारेसु) तथाप्रकारेषु (विसुद्धजाइकुलवंसेसु) विशुद्धे जातिकुले यत्र ईदृशेषु वंशेषु (जाव रज्जहै। गिरि) यावत् राज्यश्रियं (कारेमाणेसु) कुर्वत्सु (पालेमाणेसु) पालयत्सु च (साहरावित्तए) मोचयितुं, 1 इन्द्राणां एषः आचारः, (तं सेयं खलु ममवि) ततः श्रेयः खलु-युक्तमेतन्ममापि (समणं भगवं महावीरें) श्रमण भगवन्तं महावीरं ( चरमतित्थयरं ) चरमतीर्थकर ( पुब्वतित्थयरनिद्दि ) पूर्वतीर्थकरेनिर्दिष्ट (माहणकुंडगामाओ नयराओ) ब्राह्मणकुण्डग्रामात् नगरात् (उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य (भारियाए) भार्यायाः ( देवाणंदाए माहणीइ) देवानन्दायाः ब्राह्मण्याः (जालंधरसगोत्ताए) जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षेमध्यात् (खत्तिअकुंडग्गामे नयरे) क्षत्रियकुण्डग्रामे नगरे (नायाण खत्तिआणं) ज्ञातानां श्रीऋषभस्वामिवंश्यानां क्षत्रियविशेषाणां मध्ये (सिद्धत्थस्स खत्तिअस्स) सिद्धा |र्थस्य क्षत्रियस्य (कासवगुत्तस्स) काश्यपगोत्रस्य ( भारियाए) भार्यायाः (तिसलाए) त्रिशलायाः (खत्ति
अत्राह कश्चित् यत् भनेन पूर्वतीर्थकरैर्महावीरस्थ गर्भापहारः कल्याणकतया प्रतिपादित इति, तत् अभिनिवेशमहिमानमेव गमयति, यतोऽत्र मोचनार्थकेन संहरणेनाम्बयः श्रेयाशब्दस्य, पूर्वतीर्थकर इत्यादीनि तु श्रीवीरविमोविशेषणानि प्रागनेकशः प्रतिपादितानि, २ संहरणाई. ताज्ञापनाय, सिद्धार्थस्य नृपत्वं नानेन हन्यते, 'रज्जेण रट्टेण' मित्यायुक्तः 'चिच्चा रज्जं चिच्चा र? मिस्यायुक्तेश्च 'स्फीतमपहाय राज्य'| मित्युक्तेन न कल्पिता नृपतिता.