SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० २ ॥२९॥ जन्मार्थं निष्क्रमणं तेन ( निक्वमिंलु वा ) निष्क्रान्ता वा (निक्खमंति वा ) निष्क्रामन्ति वा (निकखमिस्संति वा ) निष्क्रमिष्यन्ति च अयमर्थः यद्यपि कदाचित् कर्मोदयेन आश्चर्यभूतस्तुच्छादिकुलेषु अर्हदादीनां अवतारो भवति, परं जन्म तु कदाचिन्न भूतं न भवति न भविष्यतीति च । ( १८ ) ॥ ( अयं च णं ) अयं प्रत्यक्षः ( समणे भगवं महावीरे ) श्रमगो भगवान् महावीरः ( जंबुद्दीवे दीवे) जंबूद्वीपे द्वीपे ( भारहे वासे) भरतक्षेत्रे ( माहणकुंडग्गामे नयरे ) ब्राह्मणकुण्डग्रामे नगरे ( उसभदत्तस्स माहणस्स ) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स ) कोडालसगोत्रस्य ( भारियाए ) भार्यायाः (देवाणदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः ( जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गन्भत्ताए वते) कुक्षौ गर्भतया उत्पन्नः ॥ (१९) ॥ ( तं जीअमेयं ) तस्मात् हेतोः जीतं एतत् - आचार एष इत्यर्थः, केषां इत्याह - ( तीअपच्चुप्पन्नमणागयाणं ) अतीतवर्त्तमानानागतानां ( सकाणं देविंदाणं देवराईणं ) शक्राणां देवेन्द्राणां देवराजानां, कोऽसौ ? इत्याह- यत् ( अरिहंते भगवंते ) अर्हतो भगवतः (तहप्पगारेहिंतो ) तथाप्रकारेभ्यः (अंतकुलेहिंतो ) अन्तकुलेभ्यः ( पंतकुलेहिंतो ) प्रान्तकुलेभ्यः (तुच्छकुलेहिंतो ) तुच्छकुलेभ्यः ( दरिद्दकुलेहिंतो ) दरिद्रकुलेभ्यः (भिक्खागकुलेहिंतो) भिक्षाचरकुलेभ्यः (किविणकुलेहिंतो ) कृपणकुलेभ्यः ( माहणकुलेहिंतो ) ब्राह्मणकुलेभ्यश्चादाय (तहप्पगारेसु ) तथाप्रकारेषु ( उग्गकुलेसु वा ) उग्रकुलेषु वा ( भोगकुलेसु वा ) भोगकुलेषु वा ( रायन्नकुलेसु वा ) राजन्यकुलेषु वा ( नायकुलेसु वा ) ज्ञातकुलेषु वा नीचगोत्रेध्वजन्म वि. १ नीचगोत्रोत्पत्तिः संहरणविचारः मू. १८-२० ॥२९॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy