SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो- व्या०२ ॥३०॥ २.१२२ आणीए) क्षत्रियाण्याः ( वारिदृसगुत्ताए ) वाशिष्टसगोत्रायाः ( कुच्छिसि गम्भत्ताए ) कुक्षौ गर्भतया 3 (साहरा वित्तए) मोचयितुं, तथा-(जेविअ णं से तिसलाए खत्तिआणीए गम्भे) योऽपि च तस्याः त्रिशसंहरणादे| लायाः क्षत्रियाण्याः गर्भः पुत्रिकारूपः (तंपिअ णं देवाणंदाए माहणीए) तं अपि देवानन्दायाः ब्राह्मण्याः शः मू.२१ (जालंधरसत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए ) कुक्षौ गर्भतया (साहरावित्तए) मोच ॥३०॥ यितुं, (तिक१) इति कृत्वा (एवं संपेहेइ) एवं-पूर्वोक्तं विचारयति (संहिता) विचार्य च (हरिणेगमेसिं) हरिनैगमेषिनामकं (पाइत्ताणीआहिवई) पदातिकटकाथिपतिं (देवं सद्दावेइ) देवं आकारयति, (सदायित्ता) आकार्य ( एवं बयासी) एवं इन्द्रः अवादीत (२०)॥ किं तदित्याह-(एवं खलु देवाणुप्पिआ!) एवं निश्च| येन हे हरिनैगमेषिन् ! (न एअं भूअं) न एतद् भूतं (न एअं भव्वं ) न एतत् भवति (न एअं भविस्स) म एतत् भविष्यति (जन्नं अरिहंता वा) यत् अर्हन्तो वा (चक्कवट्टी वा) चक्रधरा वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसु वा) प्रान्ताः -अधमा| चाराः तेषां कुलेषु वा (तुच्छकुलसु वा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिद्दकुलेसु वा) दरिद्राःनिर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा) भिक्षाकाः-चारणादयः तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगताः अतीतकाले (आयाइंति वा ) आगच्छन्ति वर्तमानकाले (आयाइस्संति वा) आगमिष्यन्ति अनागतकाले, २ .२२.४ FR-%A5 %
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy