SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ *94% कल्पमेदाः कल्प. सुवोव्या० १ ॥१॥ ESSAGAR तामतीक्ष्णबुद्धिरपि । यदुपदिशन्ति त एव हि शुभे यथाशक्ति यतनीयम् ॥५॥ अत्र हि पूर्व नवंकल्पविहारक्रमेणोपागते योग्यक्षेत्रे साम्प्रतं च परम्परया गुर्वादिष्टे क्षेत्रे चतुर्मासीस्थिताः साधवः श्रेयोनिमित्तं आनन्दपुरे सभासमक्षं वाचनादनु सङ्घसमक्ष पश्चभिर्दिवसैर्नवभिः क्षणः श्रीकल्पसूत्रं वाचयन्ति । तत्र कल्पशब्देन साधूनां आचारः कथ्यते, तस्य च कल्पस्य दश भेदास्तद्यथा-'आचेलक्कु १ देसिअ २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जिट्ठ ७ पडिक्कमणे ८ मासं ९ पज्जोसणाकप्पे १०॥१॥ व्याख्या-'आचेलक'मिति न विद्यते चेलं-वस्त्रं यस्य सोऽचेलकस्तस्य भाव आचेलक्यं, विगतवस्त्रत्वं इत्यर्थः, तच्च तीर्थेश्वराना| श्रित्य प्रथमान्तिमजिनयोः शक्रोपनीतदेवदूष्यापगमे सर्वदा अचेलकत्वं, अन्येषां तु सर्वदा सचेलकत्वं । यच्च किरणावलीकारेण चतुर्विशतेरपि जिनानां शक्रोपनीतदेवदूष्यापगमे अचेलकत्वं उक्तं तचिन्त्यम् , उसे भेणं अरहा | कोसलिए संवच्छर साहिअं चीवरधारी होत्यत्ति जम्बूद्वीपप्रज्ञप्तिवचनात् 'सको अ लक्खमुलं सुरसं १ अष्टौ शेषमासभवा एकश्चातुर्मासिकः, अभिवधिताधिकमासस्याविवक्षा । २ वक्खाणं पुरिसपुरओ अजा । कुब्बति जत्थ मेरा नडपेडगसंनिहा जाणे॥१॥ति संबोधप्रकरणवचनात् न साच्या व्याख्यानमात्रस्याप्यधिकारः पुरुषाणां पुरतः, न चाल्पज्ञानाः साधवः पाश्चे तासां पठंति न च ते ता वन्दंते, पुरुषोत्तमत्वं त्वत्रापि । ३ अणागयं पंचरत्तं कडिजत्यावश्यकाद्युक्तेः । ४ असंतचेला य तित्थयरा सव्वे (पञ्चकल्पभाष्य) असत्स्वेव चेलेषु सर्वे जिना अचेला इत्यर्थः । ५ऋषभः अर्हन् कौशलिकः संवत्सरं साधिकं चीवरधारी अभवत् - इति । ६ शक्रश्च लक्षमूल्यं सुरदृष्यं स्थापयति सर्वजिनस्कन्धे । वीरस्य वर्षमधिकं सदापि शेषाणां तस्य स्थितिः ॥ १ ॥ AAA4%A4%A4
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy