________________
.
C
15
श्रीवीरजन्मोत्सवः
॥ अथ पञ्चमं व्याख्यानं प्रारभ्यते ॥ (जं रयणिं च णं) चस्यां च रात्री (समणे भगवं महावीरे जाए) श्रमणो भगवान् महावीरः जातः दू(सा णं रयणी बहहिं देवेहिं देवीहि य ) सा रजनी बहभिर्देवैः-शक्रादिभिः बहीभिर्देवोभिः-दिक्कुमाहैर्यादिभिश्च (ओवयंतेहिं ) अवपतद्भिः-जन्मोत्सवार्थ स्वर्गाद भुवमागच्छद्भिः ( उपयंतेहिं ) उत्पतद्भिः ऊर्ध्व
गच्छद्भिर्मेरुशिखरगमनाय, तैः कृत्वा ( उपिजलनाणभूआ) भृशं आकुला इब (कहकहगभूया आवि हुत्था) हर्षाट्टहासादिना कहकहकभूतेव-अव्यक्तवर्णकोलाहलमयीव, एवंविधा सा रात्रिः अभवत् (९७) अनेन च सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः । स चायं-अचेतना अपि दिशः, प्रसेदुर्मुदिता इव । वायवोऽपि सुखस्पर्शा, मन्द मन्दं वचुस्तदा ॥१॥ उद्योतस्त्रिजगत्यासीद्दध्वान दिवि दुन्दुभिः । नारका अप्यमोदन्त, भूरप्युच्छासमासदत् ॥२॥ तत्र तीर्थकृतां जन्मनः सूतिकर्मणि प्रथमतः षट्पश्चाशद्दिक्कुमार्यः
समागत्य शाश्वतिकं स्वाचारं कुर्वन्ति, तद्यथा-दिक्कुमार्योऽष्टाधोलोकवासिन्यः कम्पितासनाः । अहजकान्मावधेत्विाऽभ्येयुस्तत्सूतिवेदमनि ॥ ३ ॥ भोगङ्करा १ भोगवती २, सुभोगा ३ भोगमालिनी ४ । सुवत्सा
५ वत्समित्रा च ६, पुष्पमाला ७ त्वनिन्दिता ८ ॥ ४ ॥ नत्वा प्रभुं तदम्बां चेशाने मृतिगृहं व्यधुः। संवत्तनाशोधयन् क्ष्मामायोजनमितो गृहात् ॥५॥ मेघङ्करा १ मेघवती २, सुमेघा ३ मेघमालिनी ४ । तोयधारा
4
4-44-4-