SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ CA कल्प. सुबो 2-%A-% R ५ विचित्रा च ६, वारिषेणा ७ बलाहका ८ ॥ ६॥ अष्टोवलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौघवर्ष हर्षाद्वितेनिरे ॥ ७॥ अथ नन्दो १त्तरानन्दे २, आनन्दा नन्दिवर्धने ४ । विजया ५ वैजयन्ती श्रीवीरजव्या० ५ |न्मोत्सवः च ६, जयन्ती ७ चापराजिता ८ ॥ ८ ॥ एताः पूर्वरुचकादेत्य विलोकनार्थ दर्पणं अग्रे धरन्ति । समाहारा १ ॥७८॥ |सुप्रदत्ता २, सुप्रबुद्धा ३ यशोधरा ४ । लक्ष्मीवती ५ शेषवती ६, चित्रगुप्ता ७ वसुन्धरा ८॥९॥ एता। ॥ ७८॥ दक्षिणरुचकादेत्य स्नानार्थ करे पूर्णकलशान् धृत्वा गीतगानं विदधति । इलादेवी १ सुरादेवी २, पृथिवी ३ पद्मवत्यपि ४ । एकनासा ५ नवमिका ६, भद्रा ७ शीतेति ८ नामतः ॥१०॥ एताः पश्चिमरुचकादेत्य वातार्थ व्यजनपाणयोऽग्रे तिष्ठन्ति । अलम्बुसा १ मितकेशी २, पुण्डरीका च वारुणी ४ । हासा ५ सर्वप्रभा ६ श्री|७ हीं ८ रष्टोदररुचकाद्रितः ॥ ११ ॥ एता उत्तररुचकादेत्य चामराणि वीजयन्ति । चित्रा च १ चित्राकनका | ४२, शतोरा ३ वसुदामिनी ४ । दीपहस्ता विदिश्वेत्यास्थुर्विदिग्रुचकाद्रितः ॥ १२ ॥ रुचकद्वीपतोऽभ्येयुश्चतस्रो दिक्कुमारिकाः । रूपा १ रूपासिका २ चापि, सुरूपा ३ रूपकावती ॥ १३ ॥ चतुरङ्गुलतो नालं, छित्त्वा खातोदरेऽक्षिपन् । समापूर्य च वैडूर्यैस्तस्योर्ध्व पीठमादधुः ॥ १४ ॥ बद्ध्वा तद् दूर्वया जन्मगेहाद्रम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्यामुत्तरस्यां व्यधुस्ततः ॥ १५ ॥ याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्तयोः । स्लानचर्चाशुकालङ्कारादि पूर्वगृहे ततः ॥ १६ ॥ उत्तरेऽरणिकाष्ठाभ्यामुत्पाद्याग्नि सुचन्दनः। होमं कृत्वा बबन्धुस्ता, रक्षापोलिका द्वयोः ॥ १७ ॥ पर्वतायुर्भवेत्युक्त्याऽस्फालयन्त्योऽश्मगोलको । जन्मस्थाने च तौ नीत्वा, स्वस्व ERS EER-ARREARY
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy