SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ णीणं) चतुर्दश शानि (१४०० ) अवधिज्ञानिनां (दस सया केवलनाणीणं) दश शतानि (१०००) कल्प.सुबो- केंवलज्ञानिनां (इकारससया वेउब्वियाण ) एकादश शतानि (११००) वैक्रियलब्धिमतां ( छस्सया रिउम- श्रीपाचपव्या . ७ | ईणं) षट् शतानि ( ६०० ) ऋजुमतीनां (दस समणसया सिद्धा) दश श्रमणशतानि (१०००) सिद्धानि (वीसं रिवारमा ॥१३१॥ अज्जियासयाई सिद्धा) विंशतिः आर्याशतानि (२०००) सिद्धानि (अद्धहसया विउलमईण) अर्धाष्टौ शतानि (७५०) विपुलमतीनां(छमया वाईणं ) षट् शतानि (६००) वादिनां (बारस सया अणुत्तरोववा-15| ॥१३॥ इयाणं)द्वादश शतानि (१२००) अनुत्तरोपपातिनां सम्पदा अभवत् ।। (१६६)॥ (पासस्स णं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (दुविहा अंतगडभूमी हुत्था) ६ द्विविधा मुक्तिगामिनां मर्यादा अभूत् (तंजहां ) तद्यथा--( जुगंतगडभूमी) युगान्तकृमिः ( परियायंतगड-| भूमी य ) पर्यायान्तकृमिश्च (जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी) यावत् चतुर्थ पद्धरपुरुषं यावद् युगान्तकृमिः, श्रीपार्श्वनाथादारभ्य चतुर्थं पुरुषं यावत् सिद्धिमार्गो वहमानः स्थितः( तिवासपरिआए अंतमकासी) त्रिवर्षपर्याये कश्चिन्मुक्तिं गतः, पर्यायान्तकृद्रमौ तु केवलोत्पत्तस्त्रिषु वर्षेषु गतेषु सिद्धिगमनारम्भः ॥ (१६७)। (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वः अहंन् B/ पुरुषादानीयः (तीसं वासाई अगारवासमझे वसित्ता) त्रिंशत् वर्षाणि गृहस्थावस्थायां उषित्वा-स्थित्वा MASALALARIGAISUUS 455AGAUR
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy