________________
श्रीपार्श्वस्य परिवारम्स १६२-५
चुलाप्रमुखाणि ( अदृत्तीसं अज्जियासाहस्सी) अष्टत्रिंशत आर्यिकासहस्राणि ( ३८०००) (उकोसिआ अजियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥ (१)॥
(पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (सुव्वयपामुक्खाणं) सुव्रतप्रमुखाणां (समणोवासगाणं) श्रमणोपासकानां-श्रावकाणां (एगा सयसाहस्सी) एकः लक्षः (चउसट्ठीं च सहस्सा) चतुःषष्टिश्च सहस्राः (१६४०००) ( उक्कोसिआ समणोवासंगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ॥ (१६३ ॥)
(पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्स (सुनंदापामुक्खाणं) सुनन्दाप्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां-श्राविकाणां (तिन्नि सयसाहस्सीओ) त्रयोः लक्षाः (सत्तावीसं च सहस्सा) सप्तविंशतिश्च सहस्राः ( ३२७०००) ( उक्कोसिआ समणोवासियाणं संपया हुत्था) उत्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् ॥ (१६४)॥
(पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अद्भुट्ठसया चउद्दसपुव्वीणं) अध्युष्टशतानि (३५०) चतुर्दशपूर्विणां ( अजिणाणं जिणसंकासाणं ) अकेवलिनामपि केवलितुल्यानां (जाव चउद्दसपुवीणं संपया हुत्था) यावत् चतुर्दशपूर्विणां सम्पदा अभवत् ।। (१६५)।।
(पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयख (चउद्दस सया ओहिना
SACARRORG