________________
अवग्रह मिक्षार्थ गमनविचारश्चम ९-१३
BEAUCRACHA
तितुम् ।। (१०)॥ ( जत्थ नई निचोयगा निचसंदणा) यत्र नदी नित्योदका-नित्यं प्रचुरजला नित्यस्यन्दना| नित्यस्रवणशीला सततवाहिनीत्यर्थः ( नो से कप्पइ सवओ समंता सकोस जोयणं भिक्खायरियाए गंतुं | पडिनियत्तए) नैव तत्र कल्पते सर्वासु दिक्षु विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुं ॥११॥ ( एरावई कुणालाए) यथा ऐरावती नानी नदी कुणालायां पुर्यां सदा द्विक्रोशवाहिनी ताहशीं नदी लङ्घयितुं कल्प्या, स्तोकजलत्वात्, यतः (जत्थ चकिया सिया एगं पायं जले किच्चा एग पायं थले किच्चा) यत्र एवं | कर्तुं शक्नुयात् , किं तदित्याह-सिया-यदि एक चरण जले कृत्वा-जलान्तः प्रक्षिप्य एकं चरण स्थले कृत्वाजलादुपरि आकाशे कृत्वा (एवं चक्किया एवन्नं कप्पड सव्वओ समंता सक्कोसं जोयणं गंतुं पडिनियत्तए) अनया रीत्या गन्तुं शक्नुयात् एवं सति कल्पते सर्वतः समन्तात् सक्रोशं योजनं गन्तुं प्रतिनिवत्तितुम् ॥(१२)। ( एवं चे नो चकिया एवं से नो कप्पड सव्वओ समंता गतुं पडिनियत्तए) पूर्वोक्तरीत्या नैव यत्र गन्तुं शक्नुयात् एवं तस्य साधोः नो कल्पते सर्वतः समन्तात् गन्तुं प्रतिनिवर्तितु, यत्र च एवं कर्तुं न शक्नुयात् जलं विलोड्य गमनं स्यात् तत्र गन्तुं न कल्पते इतिभावः, जङ्घार्द्ध यावदुदकं दकसङ्घहो नाभि यावल्लेपो नाभेरुपरि लेपोपरि, तत्र शेषकाले मासे मासे त्रिभिर्दकसङ्घहे सति क्षेत्रं नोपहन्यते, तत्र गन्तुं कल्पते इति भावः, वर्षाकाले च सप्तभिः क्षेत्रं नोपहन्यते, चतुर्थेऽष्टमे च दकसघट्टे सति क्षेत्रं उपहन्यते एव, लेपस्तु एकोऽपि क्षेत्रं | उपहन्ति, नाभिं यावज्जलसद्भावे तु गन्तुं न कल्पते एव, किं पुनर्लेपोपरि ?-नाभेरुपरि जलसद्भावे ॥ (१३)॥
ARCOACHAR