SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ध्या० ९ ॥१७५॥ मिश्रद्रव्यं सोपधिकः शिष्यः, क्षेत्रस्थापना सक्रोशं योजनं, ग्लानवैद्यौषधादिकारणे च चत्वारि पश्च वा योजनानि, कालस्थापना चत्वारो मासाः भावस्थापना क्रोधादीनां विवेकः ईर्यादिसमितिषु चोपयोग इति ४ ( ८ ) ( वासावासं पज्जोसवियाणं ) वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां (कप्पइ) कल्पते ( निग्गंथाण वा निग्गंथीण वा ) निर्ग्रन्थानां साधूनां वा निर्मन्थीनां - साध्वीनां वा ( सम्बओ समंता सक्कोसं जोयणं उग्गहं ओगि हित्ताणं ) सर्वतः - चतसृषु दिक्षु समन्तात् - विदिक्षु च सक्रोश योजनं अवग्रहं अवगृह्य (चिट्ठिउं अहालदमवि उग्गहे ) अथेत्यव्ययं, लन्दशब्देन काल उच्यते, तत्र यावता कालेनाद्रः करः शुष्यति तावान् कालो जघन्यं लन्दं पञ्च अहोरात्रा उत्कृष्टं लन्दं, तन्मध्ये मध्यमं लन्दं, लन्दमपि कालं यावत् - स्तोककालमपि अवग्रहे स्थातुं कल्पते, न तु अवग्रहाद् वहिः, अपिशब्दात् अलन्दमपि बहुकालमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, न तु अवग्रहाद् बहिः, गजेन्द्रपदादिगिरेर्मेखलाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात् सार्द्धक्रोशद्वयगमनागमने पञ्चकोशावग्रहः, यत्तु विदिक्षु इत्युक्तं तद्वयावहारिकविदिगपेक्षया, नैश्वयिकविदिशां एकप्रदेशात्मकत्वेन तत्र गमनासम्भवात्, अटवीजलादिना व्याघाते तु त्रिदिको द्विदिक्को एकदिक्को वाऽवग्रहो भाव्यः ॥ ( ९ ) | (वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणं वा निग्गंथीण वा) वर्षावास-चतुर्मासकं पर्युषितानां स्थितानां कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा ( सब्बओ संमता सक्कोसं जोयणं भिक्खायरियाए गंतु पडिनियत्तए) सर्वतः - चतसृषु दिक्षु समन्तात् - विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिव अवग्रहः मिक्षाद्यर्ष गमन वि चारथ स. ९-१३ 1188911
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy