________________
कल्प-सुनो
व्या० ९
॥१७६॥
( वासावासं पज्जोसवियाणं अत्थेगइयाणं ) चतुर्मासकं स्थितानां केषाञ्चित् साधूनां ( एवं वृत्तपुव्वं भवइ, दावे भंते ! एवं से कप्पड़ दावित्तए, नो से कप्पर पडिगाहित्तए) गुरुभिः एवं प्रागुक्तं भवति - ग्लानायामुकं वस्तु दापयेः भदन्त ! - हे शिष्य !, तदा तस्य साधोः कल्पते दापयितुं परं नो तस्य कल्पते स्वयं प्रतिग्रहीतुम् ॥ (१४) । (वासावासं पज्जोसवियाणं अस्थेगइयाणं एवं वृत्तपुष्वं भवइ) चतुर्मासकं स्थितानां केषाञ्चित् साधूनां गुरुभिः एवं प्रागुक्तं भवति ( पडिगाहे भंते ! एवं से कप्पड़ पडिगाहित्तए, नो से कप्पड़ दावित्तए) स्वयं प्रतिगृह्णीयाः हे शिष्य !, तदा तस्य कल्पते प्रतिग्रहीतुं परं नो तस्य कल्पते दापयितुं यद्येवमुक्तं भवति यत् त्वं स्वयं प्रतिगृह्णीयाः ग्लानाय अन्यो दास्यति तदा स्वयं प्रतिग्रहीतुं कल्पते न तु दातुं इत्यर्थः ॥ (१५) | (वासावासं |पज्जो सबियाणं अत्थेगइयाणं एवं वुत्तपुष्वं भवइ) चतुर्मासकं स्थितानां केषांञ्चित् साधूनां गुरुभिः एवं प्रागुक्तं भवति ( दावे भंते ! पडिगाहेहि भंते !, एवं से कप्पड़ दावित्तएवि पडिगाहित्तएवि ) दापयेः हे शिष्य ! स्वयं प्रतिगृह्णीयाः हे शिष्य !, तदा तस्य कल्पते दापयितुमपि प्रतिग्रहीतुमपि, यदि च दद्याः प्रतिगृह्णीयाश्चेत्युक्तं |भवति तदा दातुं प्रतिग्रहीतुं चोभयमपि कल्पते ॥ ( १६ ) | ( वासावासं पज्जोसवियाणं नो कप्पड़ निग्गंधाण वा निग्गंथीण वा ) चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च कीदृशानां ? - ( हट्ठाणं ) हृष्टानां - तारुण्येन समर्थानां तरुणा अपि केचिद्रोगिणो निर्बलशरीराश्च भवन्ति, अत उक्तं - ( आरुग्गाणं बलियासरीराणं) आरोग्याणां बलवच्छरीराणां ईदृशानां साधूनां ( इमाओ नव रसविगईओ अभिक्खणं अभिक्खणं आहा
गुर्वाज्ञया दानग्रहणव्यवस्था
स. १४-६
॥ १७६ ॥