SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ हृष्टानांकि कृतीनामा कल्प्यता सू.१७ 3AMSADARSHSHOUSE रित्तए ) इमाः वक्ष्यमाणाः नव रसप्रधाना विकृतयोऽभीक्ष्णं-वारं वारं आहारयितुं न कल्पते (तंजहा) तद्यथाPI(खोरं १ दहिं २ नवणीयं ३ सपि ४ तिल्लं ५ गुडं ६ महुं ७ मज्जं ८ मसं९) दुग्धं १ दधि २ म्रक्षण ३ घृतं ४|४ तैलं ५ गुडः ६ मधु ७ मद्यं ८ मांस ९, अभीक्षणग्रहणात् कारणे कल्पन्तेऽपि, नवग्रहणात् कदाचित् पक्वान्नं गृह्यतेऽपि, तत्र विकृतयो द्वेधा-साश्चयिका असाश्चपिकाच, तत्रासाश्चयिका या बहुकालं रक्षितुमशक्या दुग्धदधिपक्कानाख्याः, ग्लानत्वे गुरुबालाद्युपग्रहार्थं श्राद्धाग्रहाद्वा ग्राह्याः, साश्चयिकास्तु घृततैलगुडाख्यास्तिस्रः, ताश्च प्रतिलम्भयन् गृही वाच्यो-महान् कालोऽस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामः, स वदेत्-गृह्णीत, चतुर्मासी यावत् प्रभूताः सन्ति, ततो ग्राह्या बालादीनां च देयाः, न तरुणानां, यद्यपि मधु १ मद्य २ मांस ३. नवनीत ४ वर्जन यावजीवं अस्त्येव तथापि अत्यन्तापवाददशायां बाह्यपरिभोगाद्यर्थ कदाचिद ग्रहणेऽपि चतुर्मास्यां सर्वथा निषेधः ॥ (१७) ॥ ( वासावासं पज्जोसवियाण अत्थेगइआणं एवं वृत्तपुव्वं भवइ ) चतुर्मासकं स्थितानां अस्ति एतद् एकेषां-वैयावृत्त्यकरादीनां एवमुक्तपूर्व भवति, गुरुं प्रतीति शेषः, वैयावृत्त्यकरैर्गुरवे एवं उक्तं भवतीत्यर्थः (अट्ठो भंते ! गिलाणस्स) हे भदन्त-भगवन् ! अर्थो वर्तते ग्लानस्य विकृत्या, इति वैयावृत्यकरेण प्रश्ने कृते (से अ वएज्जा) स गुरुः वदेत् ( अट्ठो) ग्लानस्य अर्थो वर्तते, (से अ पुच्छेअब्वो) ततः स ग्लानः प्रष्टव्यः (केवइएणं अट्ठो) कियता विकृतिजातेन क्षीरादिना तवार्थः १, तेन ग्लानेन स्वप्रमाणे उक्ते (से अ वइजा) स वैयावृत्त्यकरो गुरोरग्रे समागत्य ब्रूयात्-( एवइएणं अट्ठो गिलाणस्स) एतावताऽर्थो ACCUSACREGALAEO
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy