SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ महाशुक्रे उत्कृष्टस्थित कल्प. सुबोव्या०२ ૨૮ાા ORGROCROCH श्रीवीरस्य २७ भवाः iારા वर्षायुखिपृष्ठनामा देवत्वं प्राप्तः, एकदा RCRASHRA परिणयनार्थ तत्रागतेन विशाखनन्दिनाम्ना पितृव्यपुत्रेण हसितः सन् कुपितस्तां धेनुं शृङ्गयोहीत्वा आकाशे भ्रमितवान् , निदानं चैवं कृतवान्-यदनेन उग्रतपसा भवान्तरे भूयिष्ठवीर्यो भूयासं, ततो मृत्वा सप्तदशे भवे महाशुक्र उत्कृष्टस्थितिः सुरः, ततश्च्युतः अष्टादशे भवे पोतनपुरे स्वपुत्रीकामुकस्य प्रजापते राज्ञो मृगावत्याः पुत्र्याः पल्याश्च कुक्षौ चतुरशीतिलक्षवर्षायुत्रिपृष्ठनामा वासुदेवः, तत्र बाल्येऽपि प्रतिवासुदेवशालिखेत्रविघ्नकारिणं सिंहं विमुक्तशस्त्रः कराभ्यां विदारितवान् , क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शय्यापालकं आदिष्टवान्-यदस्मासु निद्राणेषु एते गायना गीतगानान्निवारणीयाः,तेन च गीतरसासक्तेन वासुदेवे निद्राणेऽपि ते न निवारिताः, ततःक्षणात् प्रतिबुद्धेन वासुदेवेन-आः पाप! मदाज्ञापालनादपि तव गीतश्रवणं प्रियं, लभस्व तर्हि तत्फलं इत्युक्त्वा तत्कर्णयोस्तप्तं त्रपु क्षिप्तवान् , तेन च कर्णयोः कीलकप्रक्षेपकारणं कर्मोपार्जितवान् , एवं च कृतानेकदुष्कर्मा ततो मृत्वा एकोनविंशे भवे सप्तमनरके नारकतया उत्पन्नः, ततो निर्गत्य विंशतितमे भवे सिंहः, ततो मृत्वा एकविंशतितमे भवे चतुर्थनरके, ततो निर्गत्य बहून् भवान् भ्रान्त्वा द्वाविंशे भवे मनुष्यत्वं प्राप्योपार्जितशुभकर्मा त्रयोविंशे भवे मूकायां राजधान्यां धनञ्जयस्य राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती बभूव, स च पोहिलाचार्यसमीपे दीक्षां गृहीत्वा वर्षकोटिं यावत् परि जिनभवात् प्राक् षष्ठे भवे पोट्टिलकुमारः, मृतश्च सहस्रारेऽभूदिति समवाये, उक्तभवग्रहणं विना हि नान्यद्भवग्रहणं षष्ठं भ्रूयते भगवत इत्येतदेव षष्ठभवग्रहणतया व्याख्यातमिति वाक्यस्य स्पष्टमर्थमनवबुध्य यथारूचि कथनं खाद्यानां न मतिमतां मान्यं, नहि भवदयेन कल्याणकालिसंगतिरुचिता RISTMAS
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy