SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ करव-मुबोम्या०७ ॥१३॥ गोपीवाक्यानि ॥१३॥ RECARKARACK रुक्मिणी जगौ-निर्वाहकातरतयोदहसे म यत्वं, कन्यां तदेतदविचारितमेव नेमे !। भ्राता तवास्ति विदितः सुतरां समर्थो, द्वात्रिंशदुन्मितसहस्रवधूर्वियोढा ॥१॥ तथा सत्यभामाऽप्युवाच-ऋषभमुख्यजिनाः करपीडनं, विदधिरे दधिरे च महीशताम् । बुभुजिरे विषयांश्च बहून् सुतान् , सुषुविरे शिवमप्यथ लेभिरें ॥ २॥ त्वमसि किन्नु नवोऽद्य शिवङ्गमी, भृशमरिष्ठकुमार ! विचारय । कलय देवर ! चारु गृहस्थतां, रचय बन्धुमनस्तु च | सुस्थताम् ॥ ३ ॥ अथ जगाद च जाम्बुवती जवात् , शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिगृही, शिवमगादिह जातसुतोऽपि हि ।।४। पद्मावतीति समुवाच विना वधूटी, शोभा न काचन नरस्य भवत्यवश्यम् । नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेष विट एव भवेदभार्यः ॥५॥ गान्धारी जगौ-सज्जन्ययात्राशुभसङ्घसार्थपोत्सवा वेश्मविवाहकृत्यम् । उद्यानिकापुङ्क्षणपर्षदश्च, शोभन्त एतानि विनाऽङ्गनां नो ॥६॥ गोरी उवाच-अज्ञानभाजः किल पक्षिणोऽपि, क्षितौ परिभ्रम्य वसन्ति सायम् । नीडे स्वकान्तासहिताः सुखेन, ततोऽपि किं देवर ! मूढहक् त्वम् ।। ७ ॥ लक्ष्मणाऽप्यवोचत्-स्नानादिसर्वाङ्गपरिष्क्रियायां, विचक्षणः प्रीतिरसाभिरामः। विस्रम्भपात्रं विधुरे सहायः, कोऽन्यो भवेन्नूनमृते प्रियायाः ? ॥ ८ ॥ सुसीमाऽप्यवदीत्-विना प्रियां घो गृहमागतानां, प्राघूर्णकानां मुनिसत्तमानाम् । करोति पूजाप्रतिपत्तिमन्यः ?, कथं च शोभां लभते मनुष्यः ?, ॥९॥ एवमन्यासां अपि गोपाङ्गनानां वाचोयुक्त्या यदुनामाग्रहाच मौनावलम्बिनमपि स्मिताननं जिनं निरीक्ष्य 'अनिषिद्धमनुमत'इति न्यायात् नेमिना पाणिग्रहणं स्वीकृतमिति
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy