________________
करव-मुबोम्या०७ ॥१३॥
गोपीवाक्यानि ॥१३॥
RECARKARACK
रुक्मिणी जगौ-निर्वाहकातरतयोदहसे म यत्वं, कन्यां तदेतदविचारितमेव नेमे !। भ्राता तवास्ति विदितः सुतरां समर्थो, द्वात्रिंशदुन्मितसहस्रवधूर्वियोढा ॥१॥ तथा सत्यभामाऽप्युवाच-ऋषभमुख्यजिनाः करपीडनं, विदधिरे दधिरे च महीशताम् । बुभुजिरे विषयांश्च बहून् सुतान् , सुषुविरे शिवमप्यथ लेभिरें ॥ २॥ त्वमसि किन्नु नवोऽद्य शिवङ्गमी, भृशमरिष्ठकुमार ! विचारय । कलय देवर ! चारु गृहस्थतां, रचय बन्धुमनस्तु च | सुस्थताम् ॥ ३ ॥ अथ जगाद च जाम्बुवती जवात् , शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिगृही, शिवमगादिह जातसुतोऽपि हि ।।४। पद्मावतीति समुवाच विना वधूटी, शोभा न काचन नरस्य भवत्यवश्यम् । नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेष विट एव भवेदभार्यः ॥५॥ गान्धारी जगौ-सज्जन्ययात्राशुभसङ्घसार्थपोत्सवा वेश्मविवाहकृत्यम् । उद्यानिकापुङ्क्षणपर्षदश्च, शोभन्त एतानि विनाऽङ्गनां नो ॥६॥ गोरी उवाच-अज्ञानभाजः किल पक्षिणोऽपि, क्षितौ परिभ्रम्य वसन्ति सायम् । नीडे स्वकान्तासहिताः सुखेन, ततोऽपि किं देवर ! मूढहक् त्वम् ।। ७ ॥ लक्ष्मणाऽप्यवोचत्-स्नानादिसर्वाङ्गपरिष्क्रियायां, विचक्षणः प्रीतिरसाभिरामः। विस्रम्भपात्रं विधुरे सहायः, कोऽन्यो भवेन्नूनमृते प्रियायाः ? ॥ ८ ॥ सुसीमाऽप्यवदीत्-विना प्रियां घो गृहमागतानां, प्राघूर्णकानां मुनिसत्तमानाम् । करोति पूजाप्रतिपत्तिमन्यः ?, कथं च शोभां लभते मनुष्यः ?, ॥९॥ एवमन्यासां अपि गोपाङ्गनानां वाचोयुक्त्या यदुनामाग्रहाच मौनावलम्बिनमपि स्मिताननं जिनं निरीक्ष्य 'अनिषिद्धमनुमत'इति न्यायात् नेमिना पाणिग्रहणं स्वीकृतमिति