SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबोव्या०६ ॥११३॥ मालवीयास्तिलांगास्तिलंगोद्भवा जज्ञिरे पंडिता मद्भयेन ॥ ७ ॥ अरे लाटजाताः क याताः प्रणष्टाः, पटिष्टा अपि द्राविडा ब्रीडयार्त्ताः । अहो वादिलिप्माऽऽतुरे मय्यमुष्मिन् जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ ८ ॥ तस्य ममाग्रे कोऽसौ वादी सर्वज्ञमानमुद्वहति । इति तत्र गंतुमुत्कं तमग्निभूतिर्जगादैवं ॥ ९ ॥ किं तत्र वादिकीटे तव प्रयासेन ? यामि बंधोऽहम् । कमलोन्मूलन हेतोर्नेतव्यः किं सुरेंद्रगजः १ ॥ १० ॥ अकथयदधेंद्र भू|तिर्यद्यपि मच्छात्रजय्य एवासौ । तदपि प्रवादिनाम श्रुत्वा स्थातुं न शक्नोमि ॥ ११ ॥ पीलयतस्तिलः कश्चित्, दलतश्च यथा कणः । सूडयतस्तृणं किंचिदगस्तेः पिवतः सरः || १२ || मर्दयतस्तुषः कोऽपि तद्वदेष ममाभवत् । तथापि सासहिर्न हि, मुधा सर्वज्ञवादिनम् ॥ १३ ॥ एकस्मिन्नजिते यस्मिन् सर्वमध्यजितं भवेत् । एकदा हि सती लुप्तशीला स्यादसती मदा ॥ १४ ॥ चित्रं चैव त्रिजगति सहस्रशो निर्जिते मया वादैः । क्षिप्रचटस्थास्यामिव कंकटुकोऽसौ स्थितो वादी ॥ १५ ॥ अस्मिन्नजिते सर्व जगज्जयोद्भूतमपि यशो नश्येत् । अल्पमपि शरीरस्थं शल्यं प्राणान् वियोजयति ॥ १६ ॥ यतः - छिद्रे स्वल्पेऽपि पोतः किं, पाथोधौ न निमजति ? । एकस्मिन्निष्टके कृष्टे, दुर्ग: सर्वोऽपि पात्यते ॥ १७ ॥ इत्यादि विचित्य विरचितद्वादशतिलकः स्वर्णयज्ञोपवीतविभूषितः स्फारपीतांबराडंबरः कैश्चित्पुस्तकपाणिभिः कैश्चित्कमंडलुपाणिभिः कैश्चिदर्भपाणिभिः सरस्वतीकंठाभरण वादिविजयलक्ष्मीशरण वादिमदगंजन वादिमुखभंजन वादिगजसिंह वादीश्वरलीह वादि सिंह अष्टापद वादिविजयविशद वादिवृंद भूमिपाल वादिशिरःकाल वादिकदलीकृपाण वादितमोभान वादि इन्द्र भूतेरमर्ष ॥११३॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy