________________
S
श्रीऋषम दीक्षा स. '२११
SAHARANA
ञ्जयः ८२ कुञ्जरबलः ८३ जयदेवः ८४ नागदत्तः ८५ काश्यपः ८६ बलः ८७ वीरः ८८ शुभमतिः ८२ सुमतिः ९० पद्मनाभः ९१ सिंहः ९२ सुजातिः ९३ सञ्जयः ९४ सुनाभः ९५ नरदेवः ९६ चित्तहर ९७ सुरवरः ९८ दृढरथः ९९ प्रभञ्जनः १०० इति ॥राज्यदेशनामानि तु अङ्गः१ वङ्गः २ कलिङ्गः ३ गौडः४ चौडः ५ कर्णाट ६ लाट ७ सौराष्ट्र ८ काश्मीर ९ सौवीर १० आभीर ११ चीण १२ महाचीण १३ गूर्जर १४ बङ्गाल१५ श्रीमाल १६ नेपाल १७ जहाल १८ कौशल १९ मालव २० सिंहल २१ मरुस्थला.२२ दीनि ॥
(अभिसिंचित्ता ) स्थापयित्वा ( पुणरवि लोअंतिपहिं जिअकप्पिएहिं देवेहिं ) पुनरपि लोकान्तिकैः । | जीतकल्पिकैः देवैः (ताहिं इटाहिं जाव वग्गृहिं ) ताभिः इष्टाभिः यावद् वाग्भिः उक्तः सन् ( सेसं तं चेव
सव्वं भाणिअव्वं जाव दाणं दाइआणं परिभाइत्ता) शेषं तदेव-पूर्वोक्तं सर्व भणितव्यं यावत् धनं गोत्रिणां विभज्य-दत्त्वा (जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले) योऽसौ उष्णकालस्य प्रथमो मास: प्रथमः पक्षः चैत्रबहुल: (तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे (दिवसस्स पच्छिमे भागे) दिवमस्य पश्चिमे भागे (सुदंसणाए सिबिआए) सुदर्शनायां नाम शिबिकायां (सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे ) देवमनुजासुरसहितया पर्षदा-जनश्रेण्या समनुगम्यमानमार्ग: (जाव विणीयं रायहाणि मझमझेणं निग्गच्छद) यावत् विनीतायाः नगर्थः मध्यभामेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव सिद्धत्थवणे उज्जाणे) यत्रैव सिद्धार्थवनं उद्यान (जेणेक असोगवस्पायवे)
CI-HEKSHAKAKOS