________________
0+%AHARISHC
| कच्छादी. नां तापस
त्वम् ॥१५॥
यत्रैव अशोकनामा प्रधानवृक्षः (तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (असोगवकल्प-मुबोका
रपायवस्स अहे) अशोकवरवृक्षस्य अधः (जाव सयमेव चउमुट्टि लोअं करेइ ) यावत् आत्मनैव चतुर्मीष्टिकं लोच करोति, चतसृभिमुष्टिभिर्लोचे कृते सति अवशिष्टां एकां मुष्टिं सुवर्णवर्णयोः स्कन्धयोरुपरि
लुठंती कनककलशोपरि विराजमानां नीलकमलमालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान् , १९५१॥
| ( करित्ता) लोचं कृत्वा (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन जलरहितेन (आसाढाहिं नक्खत्तेणं जोग मुवागएणं) उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति (उग्गाणं भोगाणं राइन्नाणं खत्तिआणं च ) उग्राणां भोगानां राजन्यानां क्षत्रियाणां च ( चउहिं सहस्सेहिं सद्धिं ) कच्छमहाकच्छादिभिश्चतुर्भिः सहस्रैः सह, 'यथा स्वामी करिष्यति तथा वयमपि करिष्याम' इति कृतनिर्णयैः साई ( एगं देवदूसमादाय ) एकं देवदूष्यमादाय (मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ) मुण्डो भूत्वा गृहान्निष्क्रम्य अनगारितां प्रतिपन्नादीक्षां गृहीतवान् ।। (२११)। | (उसभेण अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( एगं वाससहस्सं ) एक वर्षसहस्रं यावत् ( निचं | वोसट्टकाए चियत्तदेहे) नित्यं व्युत्सृष्टकायः त्यक्तदेहः सन् विचरति ॥ अथ प्रव्रज्यां प्रतिपद्य गृहीतघोराभिग्रहो भगवान् ग्रामानुग्राम विहरति स्म, तदानीं लोकस्यातिसमृद्धत्वात् का भिक्षा कीदृशा वा भिक्षाचरा इति कोऽपि वार्ता न जानाति, ततस्ते सहप्रव्रजिताः क्षुधादिपीडिता भगवन्तं आहारोपायं पृच्छन्ति,
RAHARASHTRAKASHARA
H ERRO.