________________
खमानां
कल्प.सुबोव्या०४
॥६४॥
CART+
कथनं फल|प्रश्नो वि
चारःस. ७०-७१-७२ ॥६४॥
| क्षत्रियाणी (तंसि तारिसगंसि ) तस्मिन् तादृशे शयनीये (जाव सुत्तजागरा ओहीरमाणी) यावत् सुसजागरा अल्पनिद्रां कुर्वती ( इमे एयारूवे) इमान् एतद्रपान (उराले चउद्दस महासुमिणे) प्रशस्तान् चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुद्धा) दृष्ट्वा जागरिता ॥ (७०)॥
(तंजहा ) तद्यथा (गयवसहगाहा)'गयवसह' इति गाथा चात्र वाच्या (तं एएसि) तस्मात् एतेषां (चउदसण्हं महासुमिणाणं) चतुर्दशानां महास्वप्नानां ( देवाणुप्पिया !) हे देवानुप्रियाः ! (उरालाणं) प्रशस्तानां (के मन्ने) का विचारयामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषः भविष्यति ॥ (७१)॥
(तए णं ते सुमिणलक्खणपाढगा) ततः ते स्वप्नलक्षणपाठकाः (सिद्धत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (अंतिए एयमढे सुच्चा ) पार्श्वे एनं अर्थ श्रुत्वा (निसम्म) निशम्य च (हतुट्ठ जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः (ते सुमिणे सम्म ओगिण्हंति) तान् स्वमान् सम्यग् हृदि धरन्ति (ओगिहित्ता) हृदि धृत्वा (ईहं अणुपविसंति) अर्थविचारणां अनुपविशन्ति (अणुपविसित्ता) अनुप्रविश्य च (अन्नमन्नेणं सद्धिं संचालिंति) अन्योऽन्येन-परस्परेण सह सञ्चालयन्ति-सवादयन्ति, पर्यालोचन्तीत्यर्थः (संचालित्ता) सञ्चाल्य च (तेसिं सुमिणाणं) तेषां स्वप्नानां (लट्ठा) लब्धोऽर्थो यैस्ते लब्धार्थाः-स्वबुयाऽवगतार्थाः (गहियट्ठा) परस्परतो गृहीतार्थाः (पुच्छियट्ठा) संशये सति परस्परं पृष्टार्थाः, तत एव (वि
+
+