________________
॥ अथ चतुर्थं व्याख्यानं प्रारभ्यते ॥
खमपाठकानामुप'वेशनं सत्कारः सू. ६८-६९
EARCANCCACACAC4ACACADA
(तए णं ते सुविणलक्खणपाढगा) ततस्ते स्वमलक्षणपाठकाः (सिद्धत्येणं रन्ना वंदिअत्ति) सिद्धार्थेन राज्ञा वन्दिताः गुणस्तुतिकरणेन (पूहअत्ति) पूजिताः पुष्पादिभिः (सक्कारिअत्ति) सत्कारिताः फलवस्त्रादिदानेन (सम्माणिआ समाणा) सन्मानिताः अभ्युत्थानादिभिः, एवंविधाः सन्तः ( पत्तेयं पत्तेयं पुब्बनत्थेसु भद्दा| सणेसु निसीअंति) प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीवन्ति ।। (६८)॥
(तए णं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (तिसलं खत्तिआणि ) त्रिशलां क्षत्रियाणी (जवणिअंतरियं ठावेह ) यवनिकान्तरितां स्थापयति (ठावित्ता) स्थापयित्वा (पुप्फफलपडिपुन्नहत्थे) पुष्पैःप्रतीतैः फलैः-नालिकेरादिभिः प्रतिपूर्णी हस्तौ यस्य स तथा, यतः-रिक्तपाणिर्न पश्येच, राजानं दैवतं गुरुम् । निमित्तज्ञं विशेषेण, फलेन फलमादिशेत् ॥ १ ॥ ततः पुष्पफलप्रतिपूर्णहस्तः सन् (परेणं विणएणं) उत्कृष्टेन विनयेन (ते सुविणलक्खणपाढए) तान् स्वमलक्षणपाठकान् ( एवं वयासी) एवमवादीत् ॥ (६९) ॥ किमित्याह
( एवं खलु देवाणुप्पिया! एवं निश्चयेन भो देवानुप्रियाः (अन्ज तिसला खत्तिआणी) अद्य त्रिशला
ASSAIRATRA