SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थं व्याख्यानं प्रारभ्यते ॥ खमपाठकानामुप'वेशनं सत्कारः सू. ६८-६९ EARCANCCACACAC4ACACADA (तए णं ते सुविणलक्खणपाढगा) ततस्ते स्वमलक्षणपाठकाः (सिद्धत्येणं रन्ना वंदिअत्ति) सिद्धार्थेन राज्ञा वन्दिताः गुणस्तुतिकरणेन (पूहअत्ति) पूजिताः पुष्पादिभिः (सक्कारिअत्ति) सत्कारिताः फलवस्त्रादिदानेन (सम्माणिआ समाणा) सन्मानिताः अभ्युत्थानादिभिः, एवंविधाः सन्तः ( पत्तेयं पत्तेयं पुब्बनत्थेसु भद्दा| सणेसु निसीअंति) प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीवन्ति ।। (६८)॥ (तए णं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (तिसलं खत्तिआणि ) त्रिशलां क्षत्रियाणी (जवणिअंतरियं ठावेह ) यवनिकान्तरितां स्थापयति (ठावित्ता) स्थापयित्वा (पुप्फफलपडिपुन्नहत्थे) पुष्पैःप्रतीतैः फलैः-नालिकेरादिभिः प्रतिपूर्णी हस्तौ यस्य स तथा, यतः-रिक्तपाणिर्न पश्येच, राजानं दैवतं गुरुम् । निमित्तज्ञं विशेषेण, फलेन फलमादिशेत् ॥ १ ॥ ततः पुष्पफलप्रतिपूर्णहस्तः सन् (परेणं विणएणं) उत्कृष्टेन विनयेन (ते सुविणलक्खणपाढए) तान् स्वमलक्षणपाठकान् ( एवं वयासी) एवमवादीत् ॥ (६९) ॥ किमित्याह ( एवं खलु देवाणुप्पिया! एवं निश्चयेन भो देवानुप्रियाः (अन्ज तिसला खत्तिआणी) अद्य त्रिशला ASSAIRATRA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy