________________
कल्प-सुबोध्या . ७ ॥१५३॥
कल्पे की मित्रदेवो तमहं श्रीमती
१५
भगवान् वज्रजङ्घस्तदानीमहं श्रीमती भार्या २ तत उत्तरकुरौ भगवान् युगलिकोऽहं युगलिनी ३ ततः सौधर्मे द्वावपि मित्रदेवौ ४ ततो भगवानपरविदेहे वैद्यपुत्रस्तदाऽहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं ५ ततोऽच्यु-१५ तकल्पे देवी ६ ततः पुण्डरीकिण्यां भगवान् वज्रनाभचक्री तदाऽहं सारथिः ७ ततः सर्वार्थसिद्धविमाने देवौ ८ श्रीऋषभस इह भगवतः प्रपौत्र' इति, एवं श्रुत्वा सर्वोऽपि जन:-रिसहेससम पत्तं निरवलं इकखुरससमं दाणं । सेअंस- केवलम् समो भावो हविज जइमग्गि हुन्जा' ॥१॥ इत्यादि स्तुवन् स्वस्थानं गतः, एवं दीक्षादिनादारभ्य प्रभोव
सू. २१२ सहस्रं छद्मस्थत्वकालस्तत्र सर्वसङ्कलितोऽपि प्रमादकाल: अहोरात्रं, एवं च (जाव अप्पाणं भावेमाणस्स) यावत् आत्मानं भावयतः (इकं वाससहस्सं विइक्कतं ) एक वर्षसहस्र व्यतिक्रान्तं (तओ णं जे से हेमंताणं
॥१५३॥ चउत्थे मासे सत्तमे पक्खे ) ततश्च योऽसौ शीतकालस्य चतुर्थों मासः सप्तमः पक्षः (फग्गुणबहुले ) फाल्गुनस्य कृष्णपक्षः (तस्स णं फग्गुणबहुलस्स इक्कारसीपक्खेण) तस्य फाल्गुनबहुलस्य एकादशीदिवसे (पुव्वपहकालसमयंसि) पूर्वाह्नकालसमये (पुरिमतालस्स नगरस्स बहिआ) पुरिमतालनामकस्य विनीताशाखापुरस्य बहिस्तात् ( सगडमुहंसि उजाणंसि) शकटमुखनामके उद्याने (नग्गोहवरपायवस्स अहे) न्यग्रोधनामकवृक्षस्य अधः ( अट्ठमेणं भत्तेणं अपाणएण) अष्टमेन भक्तन अपानकेन-जलरहितेन (आसाढाहिं नक्खत्तेणं जोगमु. वागणं ) उत्तराषाढायां नक्षत्रे चन्द्रयोगे उपागते सति (झाणंतरियाए वट्टमाणस्स) ध्यानस्य मध्यभागे वर्त्त
१ ऋषभेशसमं पात्रं निरवयं इक्षुरससमं दानं । श्रेयांससमो भायो भूयाद् यदि मार्गितं भवेत् ॥ १ ॥