________________
कल्प.सुबोव्या०२
खनापहार:
॥३६॥
॥३६॥
च सत्येवंविधो व्यपदेशः सिद्धान्तेऽपि दृश्यते, तथाहि-तहिं देवा वंतरिआ वरतरुणीगीभवाइअरवेणं । निचं सुहिअपमुइआ, गयंपि कालं न याति ॥१॥ 'इत्यादि, तथा च 'साहरिजमाणेऽवि जाणई' (३९९ सू०) इत्याचाराङ्गोक्तेन विरोधोऽपि न स्यात् इति मन्तव्यम् ॥ (३०)।
(जं रयणिं च णं) यस्यां च रात्रौ ( समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरमगुत्ताए) जालंधरसगोत्रायाः (कुच्छीओ) कुक्षितः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (वासिट्ठसगुत्ताए) वाशिष्टगोत्रायाः (कुच्छिसि गब्भत्ताए साहरिए) कुक्षौ गर्भतया मुक्तः (तं रयणिं च णं) तस्यां एव रात्रौ ( सा देवाणंदा माहणी) सा देवानन्दा ब्राह्मणी (सयणिजंसि) शय्यायां (सुत्तजागरा) सुप्तजागरा (ओहीरमाणी ओहीरमाणी) | अल्पनिद्रां कुर्वती (इमे एयारूवे उराले ) इमान् एतद्रूपान् प्रशस्तान् (जाव चउद्दस महासुमिणे) यावत् चतुर्दश महास्वमान् (तिसलाए खत्तिआणीए हडे पासित्ता णं पडिबुद्धा) त्रिशलाक्षत्रियाण्या हृता इति दृष्ट्वा जागरिता, (तंजहा ) तद्यथा (गयवसह गाहा) 'गयवसह' इति गाथाऽत्र वाच्या ॥ (३१)॥ | ( रयणि च णं) यस्यां च रात्रौ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (देवाणंदाए |माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रोयाः (कुच्छीओ) कुक्षितः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( वासिहसगुत्ताए) वाशिष्ठसगोत्रायाः (कुच्छिसि गम्भ