SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ वरमुत्तमं वहह ॥ ७ ॥ 'वरमुत्तमं'ति वरा - श्रेष्ठा मा लक्ष्मीस्तया उत्तमं छत्रं वहति-यस्य शिरसि धारयति, | देवः पूर्वसङ्गतिकः कश्चित् । हत्थं कासवगुत्तं धम्मं सिवसाहगं पणिवयामि | सीहं कासवगुत्तं धम्मंपि य कासव वंदे ॥ ८ ॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च अलजंबु गोयमगुत्तं नम॑सामि ॥ ९ ॥ मिउमद्दवसंपन्न उवउत्तं नाणदंसणचरिते । थेरं च नंदियंपि य कासवगुत्तं पणिवयामि ॥ १० ॥ 'मिउमद्दवसंपन्नं'ति मृदुना - मधुरेण माईवेन- मायात्यागेन सम्पन्नम् । तत्तो य थिरचरितं उत्तमसम्मत्तसत्तमंजुत्तं । देसिगणिखमासमणं मादरगुत्तं नम॑सामि ॥ १९ ॥ ततो अणुओगधरं धीरं महसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ॥ १२ ॥ तत्तो य नाणदंसणचरित्ततवसुट्टियं गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोवेयं ॥ १३ ॥ सुत्तत्थयणभरिए खमदममद्दवगुणेहिं संपन्ने । देविडिखमासमणे कासवगुत्ते पणिवयामि ॥ १४ ॥ इति स्थविरावलीसूत्रं सम्पूर्णम् ॥ फल्गुमि - त्रादीनां नमस्काराः
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy