________________
कल्प-सुबोव्या०८ ॥१७॥
आर्यकाल कादिसति राणामावली ॥१७॥
%AICCARSHAN
गोयमसगुत्ते, थेरस्स णं अजकालयस्स गोयमसगुत्तस्म इमे दो थेरा अंतेवासी गोयमसगुत्ता-थेरे अजसंपलिए थेरे अजभद्दे, एएसिणं दुण्डंपि थेराणं गोयमसगुत्ताणं अजवुड्डे थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अजवुड्डस्स गोयमसगुत्तस्स अन्जसंघपालिए थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अजसंघपालिअस्स गोयमसगुत्तस्स अजहत्थी थेरे अंतेवासी कासयगुत्ते, थेरस्स णं अजहत्थिस्स कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी सुव्वयगुत्ते, थेरस्म णं अजधम्मस्स सुव्वयगुत्तस्स अजसीहे थेरे अंतेवासी कासवगुत्ते, थेरस्सण अन्जसी. हस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजधम्मस्स कासवगुत्तस्स अजसंडिल्ले थेरे अंतेवासी-'वंदामि फग्गुमित्त' मित्यादिगाथात्ततुर्दशकं, तत्र गद्योक्तोऽर्थः पुनः पद्यैः सङ्गृहीत इति न पुनरुक्तशङ्का ॥ बंदामि फरगुमित्तं गोयम धणगिरि च वासिटुं । कुच्छं सिवभूपि य कोसिय दुज्जंत कण्हे अ |॥ १ ॥ ते वंदिऊण सिरसा भदं वदामि कासवसगुत्त । नक्खं कासवगुत्तं रक्खपि य कामवं वंदे ॥२॥ | वदामि अन्जनागं गोयम जेहिलं च वासिटुं। विण्डं माढरगुत्त कालगमवि गोयमं वंदे ॥३॥ गोयमगुत्तकुमारं संपलियं तहय भयं वंदे । थेरं च अज्जबुडू गोयमगुत्तं नमसामि ॥ ४॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय गोयमगुत्तं पाणेवयामि ॥५॥ वदामि अज्जहत्थिं कासवं-खंतिसागरं धीरं । गिम्हाण पढममासे कालगयं चेव सुद्धस्स ॥ ६॥ 'गिम्हाण'ति ग्रीष्मस्य प्रथममासे-चैत्रे, 'कालगयंति | दिवं गतं, 'सुद्धस्स'त्ति शुक्लपक्षे । वंदामि अज्जधम्मं सुव्वयं सीललद्धिसंपण्णं । जस निक्खमणे देवो छत्तं
BACAMARIKARANG