________________
| अज्जनाइली साहा निग्गया, थेरेर्हितो णं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया, थेरेहिंतो णं अज्जरहेहितो इत्थ णं अज्जजयंती साहा निग्गया । थेरस्स णं अजरहस्स वच्छसगुत्तस्स अज्जपूस गिरी थेरे अंतेवासी कोसियगुत्ते, थेरस्स णं अजपूसगिरिस्स कोसियगुत्तस्स अज्जफरगुमित्ते थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अज्जफग्गुमित्तस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी वासिसगुत्ते, थेरस्स णं अज्जधणगिरिस्स वासिट्सगुत्तस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगुत्ते, थेरस्स णं अज्जसिवभूहस्स कुच्छसगुत्तस्स अजभद्दे थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजभद्दस्स कासवगुत्तस्स अज्जनक्खत्ते थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अज्जनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी कासवगुत्ते । ' थेरे अज्जरक्खे 'त्ति अहो बत किरणावलीकारस्य बहुश्रुतप्रसिद्धिभाजोऽपि अनाभोगविलसितं यतो ये श्रीतोसलिपुत्राचार्यशिष्याः श्रीवज्रस्वामिपार्श्वेऽधीत साधिकनवपूर्वा नाम्ना च श्री आर्यरक्षितास्ते भिन्नाः, एते च श्रीवज्रस्वामिभ्यः शिष्यप्रशिष्यादिगणनया नवमस्थान भाविनो नाम्ना चार्यरक्षाः, इत्येवमनयोः आर्यरक्षितार्यरक्षयोः स्फुटं भेदं विस्मृत्य आर्यरक्षितव्यतिकरं लिखितवान् ॥
थेरस्सगं अज्जरक्खस्स कासवगुत्तस्स अज्जनागे थेरे अंतेवासी गोअमसगुत्ते, थेरस्स णं अज्जनागस्स गोअममगुत्तस्स अज्जजेहिल्ले थेरे अंतेवासी वासिसगुत्ते, थेरस्स णं अज्जजेहिल्लस्स वासिङसगुत्तस्स अज्जविण्डू थेरे अंतेवासी माढरसगुत्ते, थेरस्स णं अजविण्हुस्स माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी
श्री आर्यक यादिस्यविरावली