________________
कल्प-सुबोव्या०८
श्रीआर्यसमितपरिक
॥१६९॥
4-3GES
सुभिक्षे जिनदत्तः सभार्यों नागेन्द्र १ चन्द्र २ निवृति ३ विद्याधरा ४ ख्यसुतपरिवृतो दीक्षां जग्राह, ततस्तेभ्यः स्वस्वनाम्ना चतस्रः शास्त्राः प्रवृत्ताः ॥ थेरेअन्जसमिए थेरे अरिहदिन्ने । थेरेहितो णं अज्जसमिएहितोगोय मसगुत्तहिंतो इत्थ णं बंभदीविया साहा निग्गया। 'बंभद्दीविया साहा निग्गया' इति आभीरदेशेऽचलपुरासन्ने कन्नावेन्नानद्योर्मध्ये ब्रह्मबीपे पञ्चशती तापसानां अभूत् , तेष्वेकः पादलेपेन भूमाविव जलोपरि गच्छन् जलालिप्तपादो बेन्नामुत्तीर्य पारणार्थ याति, ततोऽहो एतस्य तपःशक्तिः, जैनेषु न कोऽपि प्रभावीति श्रुत्वा श्राद्धः श्रीवज्रस्वामिमातुला आर्यसमितसूरय आहूताः, तेरूचे-स्तोकमिदं, पादलेपशक्तिरिति, श्राद्धस्ते स्वगृहे पादपादुकाधावनपुस्सरं भोजिताः, ततस्तैः सहैव श्राद्धा नदीमगुः, स च तापसो घाष्टयमालम्ब्य नद्यां प्रविशन्नेव ब्रुडितुं लग्नः, ततस्तेषां अपभ्राजना । इतश्च तत्रार्यसमितसूरयोऽभ्येत्य लोकबोधनाय योगचूर्ण क्षिप्त्वा ऊचुः-बेन्ने ! परं पारं यास्याम इत्युक्ते कूले भिलिते, बभूव बह्वाश्चर्य, ततः सूरयस्तापसाश्रमे गत्वा तान् प्रति| बोध्य प्रावाजयन् , ततस्तेभ्यो ब्रह्मदीपिका शाखा निर्गता । तत्र च-महागिरिः १ सुहस्ती च २, सूरिः श्रीगुणसुन्दरः ३ । श्यामार्यः ४ स्कन्दिलाचार्यों ५, रेवतीमित्रसूरिराट् ॥ १॥ श्रीधर्मो ७ भद्रगुप्तश्च, ८ श्रीगुप्तो ९ वज्रसूरिराट् १० । युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥२॥ थेरेहिंतो णं अजवइरोहिंतो गोयमसगुत्तेहिंतो इत्थ णं अजवारी साहा निग्गया । थेरस्स णं अजवइरस्स गोयमसगुत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिनाया हुत्था, तंजहा-थेरे अज्जवहरसेणे थेरे अजपउमे थेरे अजरहे । थेरेहिंतो णं अज्जवइरसेणेहिंतो इत्थ णं
BAAAAAAACARATHI