________________
नोविय णं ससित्थे ) तदपि सिक्थरहितं, नैव सिक्थसहितं, यतः प्रायेण अष्टमादूर्ध्व तपस्विनः शरीरं देवो. ऽधितिष्ठति ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (भत्तपडियाइक्खियस्स भिकखुस्स) दतिविधि भक्तप्रत्याख्यानकरस्य-अनशनकारिणः भिक्षोः ( कप्पइ एगे उसिणवियडे पडिगाहित्तए) कल्पते एकस.२६ उष्णोदकं प्रतिग्रहीतुं (सेविय णं असित्थे ) तदपि सिक्थरहितं, नैव सिक्थसहितं (सेविय ण परिपूए नो चेव अपरिपूए) तदपि परिपूर्त-वस्त्रगलितं नैव अगलितं, तृणादेर्गले लगनात् (सेविय णं परिमिए, नो चेव णं अपरिमिए) तदपि मानोपेतं नैव अपरिमितं, अन्यथाऽजीर्णं स्यात् (सेविय णं बहुसंपन्ने नो चेव णं | अबहुसंपन्ने ) तदपि बहुसंपूर्ण-किश्चिदूनं नैव बहुन्यूनं, तृष्णानुपशमात् ॥ (२५)॥ | (वासावासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( संखादत्तियस्स भिक्खुस्स ) दत्तिसङ्ख्याकारिणो मिक्षोः (कप्पंति पंच दत्तीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स) कल्पन्ते पञ्च दत्तयः भोजनस्य प्रतिग्रहीतुं पश्च पानकस्य ( अहवा चत्तारि भोअणस्स पंच पाणगस्स) अथवा चतस्रः भोजनस्य पश्च पानकस्य (अहवा पंच भोअणस्स चत्तारि पाणगस्स) अथवा पश्च भोजनस्य, चतस्रः पानकस्य, तत्र दत्तिशब्देन अल्पं बहु वा यदेकवारेण दीयते तदुच्यते इत्याह-(तत्थ ण एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिया) | तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगृहीते स्यात् , यतो लवणं किल स्तोकं दीयते, यदि तावन्मानं भक्तपानस्य गृह्णाति साऽपि दत्तिर्गण्यते, पश्चेत्युपलक्षणं तेन चतस्रस्तिस्रोढे एका षट् सप्त वा यथाभि.
ACCIACOCACANCHAL