SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ कल्प, सूबो व्या० ९ ॥ १७९ ॥ उस्सेइम १ संसेइम २ तंदुल ३ तुस ४ तिलं ५ जबोदगा ६ यामं ७ । सोवीर ८ सुद्धविग्रडं ९ अंबय १० अंबाडग ११ कवि १२ ॥१॥ मउलिंग १३ दक्व १४ दाडिम १५ खज्जुर १६ नालिकेर १७ कयर १८ बोरजलं १९ । आमलगं २० चिंचापागाई २१ पढमंग भणिआई ||२|| एषु पूर्वाणि नव तु अत्रोक्तानि ( वासावासं पज्जो सवियरस) चतुर्मासक स्थितस्य (चउत्थभत्तियस्स भिक्खुस्स ) एकान्तरोपवासकारिणः भिक्षोः (कप्पंति तओ पाणगाई पडिगाहित्तए) कल्पते त्रीणि पानकानि प्रतिग्रहीतुं (तंजही ) तद्यथा - ( उस्सेइमं संसेइमं चाउलोदगं ) उत्स्वेदिमंपिष्टादिभृतहस्तादिधावनजलं संस्वेदिमं यत्पर्णाद्युत्काल्य शीतोदकेन सिच्यते तज्जलं, तण्डुलधावनजलं ॥ ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (छट्टभत्तियस्स भिक्खुस्स) नित्यं षष्ठकारिणः भिक्षोः (कति तओ पाणगाई पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा ) तद्यथा - ( तिलोदगं तुसोदगं जवोदगं वा ) तिलोदकं निस्त्वचित तिलधावनजलं तुषोदकं व्रीह्यादितुषधावनजलं यवोदकं यवधावनजलं । ( वासावासं पज्जोसवियरस ) चतुर्मामकं स्थितस्य ( अट्ठमभत्तियस्स भिक्खुस्स) नित्यं अष्टमकारिणः भिक्षोः ( कप्पंति तओ पाणगाई पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं ( तंजहा ) तद्यथा - ( आयामं वा, सोवीरं वा, सुद्धवियडं वा ) आयामक:- अवश्रावणं सौवीरं काञ्जिकं शुद्धविकटं- उष्णोदकं ॥ ( वासावासं पज्जोसवियस्स) चतुर्मासिकं स्थितस्य ( विकिभत्तियस्स भिक्खुस्स) अष्टमादुपरि तपःकारिणः भिक्षोः (कप्पड़ एगे उसिणवियडे पडिगाहित्तए) कल्पते एक उष्णोदकं प्रतिग्रहीतुं ( सेsवियणं असित्थे उत्सेदिमादिजलबि धिः सू. २५ ॥ १७९ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy