SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ कल्प. खो बा.९ ॥१९॥ HEASHIKASHAAGRA HAGARA हरियाणि य भवंति) वर्षासु 'ओसन्नं'ति प्रायेण प्राणाः-शङ्कनकेन्द्रगोपकृम्यादयस्तृणानि-प्रतीतानि बीजानितत्तद्वनस्पतीनां नवोद्भिन्मनि किसलयानि पनका-उल्लयो हरितानि बीजेभ्यो जातानि एतानि वर्षासुलोचविधिः बाहुल्येन भवन्ति ।। (५५) वासावासं पन्जोसबियाणं) चतुर्मासकं स्थितानां (कप्पड निग्गंधाण वा निग्गथीण वा तओ मत्तगाई गिण्हित्तए कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतुं (तंजहा) तद्यथा V ॥१९॥ | (उच्चारमत्सए पासवणमत्तए खेलमत्तए) उच्चारमात्रकं १ प्रश्रवणमात्रकं २ खेलमात्रकं ३ मात्रकाभावे वेलातिक्रमेण वेगधारणे आत्मविराधना वर्षति च बहिर्गमने संयमविराधनेति ॥ (५६)॥ (वासावासं पजोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंधाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ गोलोमप्पमाणमित्तेऽवि केसे) पर्युषणातः परं आषाढचतुसिकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीयाः, आस्तां दीर्घाः, 'धुंव लोओ उ जिणाणं, निच्चं थैराण वासावासासु' इति वचनात् (तं स्यणि उवायणावित्तए ) यावत्तां रजनी-भाद्रपदसितपञ्चमीरात्रि साम्प्रतं चतुर्थीरात्रिं नातिकामयेत् , चतुर्थ्या अर्वागेव लोचं कारयेत् , अयं भावः- समर्थस्तदा वर्षासु नित्यं लोचं | कारयेद, असमर्थोऽपि तां रात्रिं नोल्लङ्घयेत्, पर्युषणापर्वणि लोच विना प्रतिक्रमणस्यावश्यमकल्प्यत्वात् , केशेषु हि अप्कायविराधना, तत्संसर्गाच्च यूकाः संमूर्च्छन्ति, ताश्च कण्डूयमानो हन्ति, शिरसि नखक्षतं वा वो लोचस्तु जिनानां नित्यं स्थविराणां वर्षावासेषु ॥ *
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy