________________
(तंजहा) तद्यथा (उत्तरासाढाहिं चुए, चइत्ता गम्भं वकंते) उत्तराषाढायां च्युतः, च्युत्वा गर्भे उत्पन्नः
(जाव अभीइणा परिनिव्वुए) यावत् अभिजिन्नक्षत्रे निर्वाणं प्राप्तः ।। (३०५ ) ॥ कल्प-सुबो(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसमे णं अरहा कोसलिए ) ऋषभः
श्रीऋषभज18|अर्हन् कौशलिकः (जे से गिम्हाणं चउत्थे मासे सत्तमे यक्खे ) योऽसौ उष्णकालस्य चतुर्थो मासः सप्तमः पक्षः
४न्मादि म. ब्बा०७
२०४-२०९ ॥१४६॥ आसाढबहुल ) आषाढस्य कृष्णपक्षः (तस्स णं आसाढबहुलस्स चउत्थीपक्खेणं तस्य आषाढबहुलस्य:
११४६॥ चतुर्थीदिवसे (सबट्ठसिद्धाओ महाविमाणाओ) सर्वार्थसिद्धनामकात् महाविमानात् (तित्तीसंसागरोवमट्टिइआओ) त्रयस्त्रिंशत् सागराणि स्थितियंत्र एवंविधात् (अणंतरं चयं चइत्ता) अन्तररहितं च्यवनं कृत्वा | (इहेव जंबुद्दीवे दीवे भारहे वासे) अस्मिन्नेव जम्बूद्वीपे द्वीपे भरतक्षेत्रे (इक्खागभूमीए ) तदा ग्रामादी
नामभावात् इक्ष्वाकुभूमिकायां ( नाभिकुलगरस्म मरुदेवाए भारियाए ) नाभिनामकुलकरस्य मरुदेवाया |भार्यायाः कुक्षौ ( पुब्वरत्तावरत्तकालसमयंसि ) पूर्वापररात्रकालसमये मध्यरात्रौ ( आहारवक्कंतीए जाव | गम्भत्ताए वक्ते) दिव्याहारत्यागेन यावत् गर्भतया उत्पन्नः ।।( ३०६ )। ( उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( तिन्नाणोवगए आविहुत्था ) त्रिज्ञानोपगतः अभवत् (तंजहा) तद्यथा (चइस्सामित्ति जाणइ, जाव सुमिणे पासइ ) च्योष्ये इति जानाति, यावत् स्वप्नाम् पश्यति (तंजहा ) तद्यथा (गयवसहगाहा) 'गयवसह' इत्यदिर्गाथाऽत्र वाच्या (सव्वं तहेव नवरं ) सर्व तथैव-पूर्वोक्तवत्, अयं विशेषः (पढमं उसभं
6
+
*