________________
श्रीऋषभक न्मादि २०४
मुहेणं अइंतं पासेह) मरुदेवा प्रथमं वृषभं मुखे प्रविशन्तं पश्यति (सेसाओ गयं) शेषास्तु जिनजनन्यः प्रथम गजं पश्यन्ति, वीरमाता तु मिहमद्राक्षीत् (नाभिकुलगरस्म साहेइ) नाभिकुलकराय च कथयति (सुविणपाढगा नत्थि) तदा स्वमपाठका न सन्ति (नाभिकुलगरो सयमेव वागरेइ ) अतो नाभिकुलकरः स्वयमेव स्वप्नफलं कथयति । (२०७)॥ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसमे णं अरहा कोसलिए ) ऋषभः अर्हन कौशलिकः (जे से गिम्हाणं पढमे मासे पढमे पक्खे ) योऽसौ उष्णकास्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य कृष्णपक्षः (तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे (नवण्हं मामाणं बहुपडिपुनाणं नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु ( जाव आसाढाहिं नक्ख. तेणं जोगमुवागएणं) यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) | अरोगा माता अरोगं दारकं प्रजाता ॥ (२०८)॥ (तं चेव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंस)
तदेव सर्व यावत् देवाः देव्यश्च वसुधारावर्षणं चक्रः (सेस तहेव चारगसोहणमाणुम्माणवद्धणउस्सुकमाइय. ठिइवडियजूयवज्न सव्वं भाणिअव्वं ) शेषं तथैव-पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमुखस्थितिपतितायुपवर्ज सर्व भणितव्यम् ॥ (२०९)॥
अथ देवलोकच्यूतोऽभूतरूपोऽनेकदेवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसारितामृतरससरसा अङ्गुलिं मुखे प्रक्षिपति, एवं अन्येऽपि तीर्थङ्करा बाल्ये
COCCALCUSTOMACHI