SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीऋषभक न्मादि २०४ मुहेणं अइंतं पासेह) मरुदेवा प्रथमं वृषभं मुखे प्रविशन्तं पश्यति (सेसाओ गयं) शेषास्तु जिनजनन्यः प्रथम गजं पश्यन्ति, वीरमाता तु मिहमद्राक्षीत् (नाभिकुलगरस्म साहेइ) नाभिकुलकराय च कथयति (सुविणपाढगा नत्थि) तदा स्वमपाठका न सन्ति (नाभिकुलगरो सयमेव वागरेइ ) अतो नाभिकुलकरः स्वयमेव स्वप्नफलं कथयति । (२०७)॥ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसमे णं अरहा कोसलिए ) ऋषभः अर्हन कौशलिकः (जे से गिम्हाणं पढमे मासे पढमे पक्खे ) योऽसौ उष्णकास्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य कृष्णपक्षः (तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे (नवण्हं मामाणं बहुपडिपुनाणं नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु ( जाव आसाढाहिं नक्ख. तेणं जोगमुवागएणं) यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) | अरोगा माता अरोगं दारकं प्रजाता ॥ (२०८)॥ (तं चेव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंस) तदेव सर्व यावत् देवाः देव्यश्च वसुधारावर्षणं चक्रः (सेस तहेव चारगसोहणमाणुम्माणवद्धणउस्सुकमाइय. ठिइवडियजूयवज्न सव्वं भाणिअव्वं ) शेषं तथैव-पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमुखस्थितिपतितायुपवर्ज सर्व भणितव्यम् ॥ (२०९)॥ अथ देवलोकच्यूतोऽभूतरूपोऽनेकदेवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसारितामृतरससरसा अङ्गुलिं मुखे प्रक्षिपति, एवं अन्येऽपि तीर्थङ्करा बाल्ये COCCALCUSTOMACHI
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy