________________
गर्भनिश्चल| ता सू. ९१ ॥ ७१॥
-
सत्कारेण च अतीव अतीव अभिवर्धामहे (जया णं अम्हं एस दारए जाए भविस्सइ) तस्मात् यदा अस्माकं एष कल्प.सुबो
दारकः जातो भविष्यति (तया णं अम्हे एयस्स दारयस्स) तदा वयं एतस्य दारकस्य (एयाणुरूवं) एतदनुरूपंव्या०४ धनादिवृद्धेरनुरूपं अत एय (गुण्णं गुणनिप्फन्नं नामधिकं करिस्सामो) गुणेभ्य आगतं तत एव गुणनिष्पन्नं ॥७१॥
नामधेयं करिष्यामः, किं तदित्याह-विद्धमाणत्ति) वर्धमान इति ।। (९०)॥
_(तए णं समणे भगवं महावीरे) ततः श्रमणो भगवान् महावीरः (माउअणुकंपणट्ठाए ) मयि परिस्प-न्दमाने मातुः कष्ट मा भूदिति मातुः अनुकम्पनार्थ-मातुर्भक्त्यर्थ, अन्येापि मातुभक्तिरेवं कर्त्तव्या इति प्रदर्शनार्थं च (निच्चले ) निश्चलः (निप्फंदे) निष्पन्दः, किंचिदपि चलनाभावात्, अत एव (निरयणे)
निरेजनो-निष्कम्पः ( अल्लीणत्ति) आ ईषल्लीमः अङ्गगोपनात् (पल्लीणत्ति) प्रकर्षण लीनः उपाङ्गगोपनात् अत | एव (गुत्ते यावि होत्था) गुप्तः, ततः पदत्रयस्य कर्मधारयः, 'यावित्ति' विशेषणसमुच्चये अभवत्, अत्र
कविः-एकान्ते किमु मोहराजविजये मन्त्रं प्रकुर्वन्निव, ध्यानं किञ्चिदगोचरं विरचयत्येकः परब्रह्मणे । किं | कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रूपं कामविनिग्रहाय जननीकुमावसौ वः श्रिये ॥१॥ (९१] । | (तए णं ती से तिसलाए खत्तियाणीए) ततो-भगवतो निश्चलावस्थानानन्तरं तस्यास्त्रिशलाक्षत्रियाण्याः (अयमेयारूवे जाव संकप्पे समुप्पज्जित्था) अयं एतद्रूपः यावत् अध्यवसायः समुत्पन्नः, कोऽसौ ? इत्याह(हडे मे से गम्भे) हृतः मे-मदीयः स गर्भः, किं केनचिद्देवादिना हृतः ? (मडे मे से गम्भे) अथवा स मे
*
RSS