SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ त्रिशलाशोका मू. ९२ RECIPESARKA-C गर्भः किं मृतः ? (चुए मे से गम्भे) अथवा स मे गर्भः किं च्युतो ?-गर्भखभावात् परिभ्रष्टः (गलिए मे से गम्भे) अथवा स मे गर्भः किं गलितः ?-द्रवीभूय क्षरितः, यस्मात्कारणात् (एस मे गम्भे पुद्धि एयइ ) एष | में गर्भः पूर्व एजते-पूर्व कम्पमानोऽभूत् (इयाणिं नो एयइत्तिकटु) इदानी नैजते-न कम्पते इतिकृत्वा-इतिहेतोः (ओहयमणसंकप्पा) उपहत:-कलुषीभूतो मनःसंकल्पो यस्याः सा तथा (चिंतासोगसागरं पविट्ठा) चिन्ता-गर्भहरणादिविकल्पसम्भवा अर्तिस्तया यः शोकः स एव सागरः-समुद्रस्तत्र प्रविष्टा-ब्रूडिता अत एव (करयलपल्हत्थमुही) करतले पर्यस्तं-स्थापितं मुखं यथा सा तथा (अज्झाणोवगया) आर्तध्यानोपगता (भूमीगयदिहिया झियाअइ) भूमिगतदृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यद् ध्याय ति स्म तल्लिख्यते-सत्यमिदं यदि भविता मदीयगर्भस्य कथमपीह तदा । निष्पुण्यकजीवानामवधिरिति ४ ख्यातिमत्यभवम् ॥१॥ यद्वा चिन्तारत्नं न हि नन्दति भाग्यहीनजनसदने । नापि च रत्ननिधानं दरिद्रगृहसतीभवति ॥ २॥ कल्पतरुमरुभूमौ न प्रादुर्भवति भूम्यभाग्यवशात् । न हि निष्पुण्यपिपासितनृणां पीयूषसामग्री ॥ ३॥ हा धिग् धिग् दैवं प्रति के चक्रे तेन सततवक्रेण ? । यन्मम मनोरथत रुर्मूलादुन्मृलितोऽनेन ॥ ४ ॥ आत्तं दत्त्वापि च मे लोचनयुगलं कलङ्कविकलमलम् । दत्त्वा पुनरुद्दालितमधमेनानेन निधिरत्नम् ॥ ५॥ आरोप्य मेरुशिखरं प्रपातिता पापिनाऽमुनाऽहमियम् । परिवेष्याप्याकृष्टं भोजनभाजनमलजेन॥६॥यदा मयाऽपराद्धं भवान्तरेऽस्मिन् भवेऽपि किं धातः!। यस्मादेवं कुर्वन्नुचितानुचितं न चिन्तयसि।।७।। ACCESNA%E4%AE%A5% -ACK
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy