________________
बालवत्तवाञ्चलेऽलगिष्यं ? किं केवल भागममार्गयिष्यं १ किं मुक्तौ सङ्कीर्ण अभविष्यत् । किं वा तव भारोड| भविष्यद् यदेवं मां विमुच्य गतः एवं च 'वीर वीर' इति कुर्वतो 'वी' इति मुखे लग्नं गौतमस्य, तथा चहुं ज्ञातं - वीतरागा निःस्नेहा भवन्ति, ममैवायं अपराधो यन्मया तदा श्रुतोपयोगो न दत्तः, धिगिमं एकपाक्षिकं स्नेह, अलं स्नेहेन, एकोऽस्मि, नास्ति कश्चन मम एवं सम्यक् साम्यं भावयतस्तस्य केवलमुत्पेदे - मुक्खमग्गपवण्णा सिणेहो वज्रसिंखला। वीरे जीवंतए जाओ, गोयमो जं न केवली ॥ १ ॥ प्रातःकाले इन्द्राद्यैर्महिमा कृतः, अत्र कविः -'अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत्, चित्रं श्रीगौतमप्रभोः ॥ १ ॥ स च द्वादश वर्षाणि केवलिपर्यायं परिपाल्य दीर्घायुरितिकृत्वा सुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ, सुधर्मस्वामिनोऽपि पश्चात् केवलोत्पत्तिः सोऽप्यष्टौ वर्षाणि विहृत्यार्यजम्बूस्वामिनो गणं समर्प्य सिद्धिं गतः ॥ (१२७) |
( जं स्यणि च णं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान् महावीर : ( कालगए जाव सन्दुक्ख पहीण ) कालगतः यावत् प्रक्षीण सर्वदुःख ( तं स्यणिं च णं ) तस्यामेव रजन्यां (नवल्लई नव लेच्छई कासीकोसलगा ) नवमलकीजातीयाः - काशीदेशस्य राजानः नवलेच्छकीजातीयाः कोशलदेशस्य राजानः ( अट्ठारसवि गणरायाणो ) ते च कार्यवशात् गणमेलापकं कुर्वन्ति इति गणराजा अष्टादश, ये चेटक महाराजस्य सामान्ताः श्रूयन्ते, ( अमावासाए ) ते तस्यां अमस्यायां ( पाराभोअं ) पारं- संसारपारं
२ मोक्षमार्गप्रपन्नानां स्नेहो वज्रशंखला | वीरे जीवति जातो गौतमो यक्ष केवली ॥ २ ॥
श्रीगौतम
केवलम् स.. १२७