SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ REC कल्प.सुबोव्या०६ ॥१२॥ दीपालिका | भ्रातृद्धितीया स. १२८ ॥१२॥ RECENSESSIONS आभोगयति-प्रापयति यस्तं एवंविधं (षोसहोववासं पट्टविसु) पौषधोपवासं कृतवन्तः, आहारत्यागपौषधरूपं उपदासं चक्रुरित्यर्थः, अन्यथा दीपकरणं न सम्भवति, ततश्च (गए से भावुज्जोए दव्वुज्जो करिस्सामो) गतः स भावोद्योतः ततो द्रव्योद्योतं करिष्याम इति तैः दीपाः प्रवर्तिताः,ततः प्रभृति दीपोत्सवः संवृत्तः, कार्तिकशुक्लपतिपदि च श्रीगौतमस्य केवलमहिमा देवश्चक्रे अतस्तत्रापि जनप्रमोदः, नन्दिवर्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शो कार्तः सुदर्शनया भगिन्या सम्बोध्य सादरं खवेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीयापवरूढिः ॥(१२८)। ( रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः (कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् प्रक्षीण सर्वदुःखः (तं रयणिं च णं) तस्यां च रात्री (खुद्दाए भासरासी नाम महग्गहे) क्षुद्रात्मा-क्रूरस्वभाव एवंविधों भश्मराशिनामा त्रिंशत्तमो महाग्रहः, किम्भूतोऽसौ ?-(दोवाससहस्सटिई) द्विसहस्रवर्षस्थितिकः, एकस्मिन् ऋक्षे एतावन्तं कालं अवस्थानात् ( समणस्स भगवओ महावीरस्म ) श्रमणस्य भगवतो महावीरस्य, (जम्मनक्षत्तं संकंते) जन्मनक्षत्रं-उत्तराफाल्गुनीनक्षत्रं सङ्क्रान्तः, तत्राष्टाशीतिग्रहाः, ते चेमे-अङ्गारको १ विकालको २ लोहिताक्षः ३ शनैश्चरः ४ आधुनिकः ५ प्राधुनिकः ६ कणः ७ कणकः ८ कणकणक: ९ कणवितानक: १. कणसन्तानकः ११ सोमः १२ सहितः १३ आश्वासन: १४ कार्योपगः १५ कर्बुरका १६ अजकरकः १७ दुन्दुभकः १८ शङ्कः १९ शकुनाभः २० शङ्कवर्णाभः २१ कंस: २२ कंसनाभः २३ कंसवर्णाभः २४ नील: २५ नीलावभासः २६.रूपी २७ रूपावभास २८ भस्म: २९ भस्म OGANAGAMANA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy